________________ 180 णायकुमारचरिउ 8. ताहं-तयोः। सिरिहरुः-श्रीधरः। किसाणु-अग्निः / 9. तित्थु-जत्र। थीरूवं°-स्त्रीरूपाङ्कः स्त्रीरूपसहितः पटः / 10. वासवेण-इन्द्रेण / 15: 1. वणिउ-वणितः, वणिक् वा / 2. रह -क्रीड़ा / रइसुहेल्लि-रतिसखी। 3. यत्तिनिवास / सत्ति-सर्वलोहमयी सांगि / 4. परिफुरियकण्ण-स्फुरितकर्णा। 5. सिरिसुहरसाल-हे श्रीसुखरसाल राजन् / °रसाल-लम्पटः / 6. सलिलजाणु-यानपात्रम्, प्ररोहणं / सर-स्मरः / सूर-सूर्यः / 8. खरकिरणनियर-आदित्यसंघातः। पयाउ-प्रतापः / 9. पसाहिउ-भूषितः / 10. तहे-तस्याः / धूय-पुत्री। अउब्वरूय-अपूर्वरूपा। 12. जोग्गउ-योग्यम् / जणणु-पिता श्रीवर्मराजा। 14. पडि-पटे। 16 : 2. दक्खवहि-तां कन्यां दर्शय त्वम् / पई पारंमि-त्वया प्रारम्भितं तत्समाप्तं कुरु / 3. धरि उवरि"मारि-विरहमारिका पतन्तीं त्वं घर / 4. लहु-शीघ्रम् / 5. चंद-चंद्रार्कशुक्रदीप्तिहरैः / पुजिउ-पूजितः श्रेष्ठी। 6. तुरंतु-शीघ्रण। 7. रि-रिपोः जातवेदः अग्निः / 8. सुयसुतां / परिणिज्जउ-राज्ञा परिणीयताम् / 9. पाणधय-सूखासनाद्रि / 10. गउर-उज्ज्वल। 17: 1. पिहिय-प्रहिता, प्रेषिता / वरइत्त-वरे भतरि / पणय-स्नेहः / 2. णिय वणिगानीता वणिजा / मयच्छि-मृगाक्षी / 3. कंतहे-कान्तायाः। कमयलि-पादतले। णहयलि-नखतले / णहयरणिहाउ-नभश्चरनक्षत्रसमूहो, नखकिरणसमूहो वा। 4. चार-नखानां चारुत्वं कथयतः अंगुष्ठी / एए कहंति-एती अंगुष्ठी कथयतः। 5. भुअणु जिणहुँ-भुवनस्य जयार्थम् / 6. णेउरदुएण-नूपुरद्वयेन / घोसें हुएण-कथंभूतेन नूपुरेण घोषवता। 7. वग्गइ-वल्गति, कंदर्पसार्द्ध प्रबलसंग्रामेण वल्गति / जण्हुय-धूंटण (हि. घुटना ) / परिग्गहेण-परिगृहीतेन, स्वीकारेण / 8. रइघरु-रतिगृहम् / रेहइशोभते / रसणा-कांची। 9. पहाणु-प्रधानं / णिहाण-निधान / 10. मणि-हे मनः / चितवंतुचिन्तयन् / सयखंडु-शतखण्डं / जाहि-यासि, यस्याः वा / 11. ससिवयणहे-शशिवदनायाः / णावइउत्प्रेक्षते / 12. थढत्तणु-स्तब्धत्वम् / परमाणणासु-परेषां माननाशकः, परमनिर्नाशकः वा / कामुयकामीजन / 14. अहरुल्लउ-अधरः / दंतहि-दन्तैः। मोत्तियविलासु-मुक्ताफलशोभा। 15. जइयदि / सरधनुरुहेण-स्मरधनुर्बाणेन / पहय-प्रहताः / मय-मृताः / 16. गय-गताः। 18: 1. पिच्छिवि-दृष्ट्वा। सुहि-शुभविवाहः कृतः। 2. तंडवाइं-नृत्यानि / 4. हम्मति पडह-हन्यन्ते पटहाः। .5. विसहइ-सहते। तलप्प-तल्पं दारेषु शय्यायाम् / णरु [णिरु ]-निश्चयेन / 6. तिळरिणाह-स्नेह / 7. पेमाइरु खु-प्रेमादिवृक्षः। 8. पुलिउ-पतितः। 9. हूई [ हूव ]-भूता संजाता। सन्धि -2 1 : 1. सुद्धसई-शुद्धसती / कल-मनोज्ञ / कलहंस-राजहंस / णिहाण-निधानं, समूहः / लइयइं°-राज्ञीभिर्गृहीतानि / 4. सल्लिहिं °-सल्लक्या पादपर्यंतावलंबमाना / 5. अलि-भ्रमरः केशः झंपितः / 6. णिएइ-निर्जिववती (?) / सणाहिं–निजनाभिमवलोकयन्ती स्थिता। 8. पत्तणु-पांख, पक्ष। 9. ण मुउ सुउ-न मृतः शुकः। मायंद-माकंद, आम्र / 10. कलयंठि-पुंस्कोकिला / वेहविया-वंचिता। 11. अण्णेक्कहि-कस्याश्चित् / यल-स्थलं भूः कामस्थानं च / 12. सरि-तडागे। 13. जा-यावत् / 2:1. पयहाई-प्रवृत्तानि / वा-तावत् / तीए-तया विशाललोचनया / 4. तुरियाईशीघ्राणि / 5. मंथरई-मंदगमनाः / 9. कयमयण-रागसहितानि / विलयाण-स्त्रीणां, वनितानाम् / लक्खाई-लक्षाणि / 11. चोज्जं गया-आश्चर्य गता। 12. दणुयस्स-दानवस्य / 14. सवत्तीए-ते तव सपल्या ऋद्धीयम् / 16. रायउत्तीए-राजपुत्र्याः। खरं-अत्यर्थम् / 19. पलोदृइ-पतितानि / 20. हकि-हे सखि / P.P.AC. Gunratnasuri M.S. Jun Gun Aaradhak Trust