Book Title: Na Cha Ratnamalika
Author(s): Sastra Sharma, Surati Narayanmani Tripathi
Publisher: Varanaseya Sanskrit Vishvavidyalay

View full book text
Previous | Next

Page 10
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ड) आसीत् । तैरेवोक्तमसकृद्दीक्षिताचार्याणां सहवास एवात्मानं दुर्गमेष्वनुगममार्गेषु विचित्रेषु क्रोडterry चाक्लिष्टप्रवेशमकरोदिति । एवमजस्रपरिश्रमेण विद्वत्सहस्रसंसर्गेण च समासादितपाण्डित्यपारम्याः श्रीशास्तृशर्माण: शासितृपीठस्य महाराजानुगृहीतस्य शास्त्रपाठशालायाश्व महार्हाभरणायमानाः शिष्यजनभागधेयसमाहाररूपाश्च चिरायाचकासन् । एतादृशाः समग्रमायुष्कालं विज्ञानस्य विवर्धने वितरणे च विनियुज्य कृतकृत्यतामुपेयिवांसो विद्वांसो न खलु सन्तीह भूयांसः । तर्ककर्कशा धीर्न खलु पेलवां काव्याङ्गनामनुकूल्यतीति प्रवादः सहृदयैरेतैविशथिलितः । तस्य निदर्शनमेतेषां कृतिमतल्लिका गङ्गातरङ्गिणी गङ्गां प्रस्तुत्य विरचिता चतुर्विंशतितरङ्गात्मिका शतत्रयाधिकपद्यगुम्फिता स्वकृतव्याख्याभिख्याता सरसगम्भीरा चेयमस्मन्मातुलैः श्रीमूलनगर्यो विहितान्त्यविश्रान्तिभिः श्रीमूलक्षजातैः श्रीरामवर्ममहीपतिभिः साकं कृतकाशीयात्रायाः फलभूता प्रकाशपदवीनीता पण्डितानां सहृदयानाञ्च हृदयमावर्जितवती । पुराणेतिहासादिषु प्रपचितं गङ्गायाः श्रीकाश्याश्च विश्वातिशायि माहात्म्यमवजिगमिषुभिरवश्यमेषा सव्याख्या पठनीयेत्यपि प्रस्तावेऽत्र प्रस्तुमः । किंबहुना, उभयत्रैव प्रवृत्तिरेषामाचार्याणां दृष्टा, शास्त्रालापे शिवपूजायाञ्च । शास्त्रेण समानमिह विनोदस्थानम् । शिवपूजया तुल्यमिहामुत्र कल्याणकारणञ्च न किञ्चनामी प्रत्यपद्यन्त । अहो ! परिपक्वमनस्कतायाः पारम्यम् । श्रान्तेर्विश्रान्तिभुवः, सदाचाराणां सङ्केतभूमयः, वैदुष्योत्कर्षस्य सीमानः, मितमधुरभाषिणश्वामी राजर्षेरनन्तरमुदूढराज्यभारैर्भूपालैरपि कुलगुरुवदादृता महर्षिवन्महिताश्व पण्डितराजभिरुदवीरशृङ्खला द्युपहारैर्बह्वमन्यन्त । इयमधुना सुधियां समक्षमवतारयितुमिष्यमाणा 'नचरत्नमालिका' सकलमनीषिलोकस्य प्रतीत वैदुषीविलासैस्तैर्मथितेत्येतावदेव वचनं मन्यामहे गुणसामस्त्यमस्याः प्रत्याययितुं पर्याप्तमिति । साध्याभावेन साध्यवद्भेदेन वा घटितानां व्यातिलक्षणानां केवलान्वयितावा शङ्कितामव्यासिं निराकर्तु तैस्तैराचार्यैरभावीयप्रतियोगिताया व्यधिकरणेन धर्मेणावच्छिन्नतां वदतां सौन्दलोपाध्यायानां मतमवलम्ब्य निरुक्तेषु चतुर्दशसु तलक्षणेषु प्रगल्भनिरुक्तयोर्द्वितीयं हि " यत्समानाधिकरणसाध्याभावप्रमायां साध्यवत्ताज्ञानप्रतिबन्धकत्वं नास्ति तत्त्वम्" इति । तस्य लक्षणस्य व्याक्रियारूपमिदं ग्रन्थरत्नम् । यद्यपि गदाधर भट्टाचार्यप्रभृतिभिरितराणीव व्याख्यातमेतदपि, तथापि तेषां व्याख्याभिः प्रहतादन्यं पन्थानमेषा प्रतिहन्तीति नात्र गतार्थता शङ्कापदं निधातुं क्षमते । मार्गभेदश्च ग्रन्थोपक्रम एव प्रेक्षकाणां प्रत्यक्षीभवति । तत्र हि यत्समानाधिकरणपदेन विवक्षितोऽर्थः किं यन्निरूपिताधिकरणतावद्वृत्तित्वम् किं वा यन्निष्ठाधेयतानिरूपकवृत्तित्वम् उत वा यन्निष्ठाधेयतानिरूपिता धिकरणतावद्वत्तित्वमिति त्रेधा विकल्य विकल्पितानामर्थानां तस्मात्पदालाभप्रकारञ्च प्रबोध्य कल्प यदूषणोद्भावनपूर्वकं लक्षणघटकत्वेनाभिमतो निर्दुष्टार्थो निरदर्शि, तथापि कल्पत्रयदोपोवने परमन्याशी रीतिर्ग्रन्थकारैरवालम्बि । या चासुलभा प्रेक्षावतां कौतुकाय कल्पते । ) 1 तत्र तावन्निरूपितत्वं निरूपकत्वञ्च द्वेधा विद्यते, यथा घटनिरूपितत्वं भूतलनिष्ठाधिकरणताया वर्तते, घटनिष्ठाधेयतानिरूपितत्वमपि । उभयमपि विलक्षणम् । एवं घटनिष्ठाधेयता - निरूपकत्वं भूतलस्य भूतलनिष्ठाधिकरणतायाश्च वर्तते, ते अपि विलक्षणे । लक्षणघटकत्वेनाभिमते प्राथमिके निरूपितत्वनिरूपकत्वे विहायापरे परमादाय दोषोद्घाटनम् । यथा - " नाद्यः, घटाभावे साध्ये स्वरूपसम्बन्धावच्छिन्नघटनिरूपिताधेयत्वहेतौ हेतुनिरूपितां घटनिष्ठाधिकरणता 1 For Private And Personal Use Only

Loading...

Page Navigation
1 ... 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 ... 215