Book Title: Na Cha Ratnamalika Author(s): Sastra Sharma, Surati Narayanmani Tripathi Publisher: Varanaseya Sanskrit Vishvavidyalay View full book textPage 9
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org " (घ) दृश्यन्त इति । पूर्वपण्डितपरम्परावशेषभूता इहाय ये कतिपये सुधियो विद्यन्ते, ताननुक्रमेण यथार्हमादृत्य बहु मन्वते | संस्कृतसर्वकलाशालानां स्थापने साह्यं विदधति, स्वयं ताः स्थापयन्ति च, संस्कृतग्रन्थानां प्रणेतृभ्यः प्रकाशयितृभ्यश्च धनप्रदानेनानुकूल्यं कलयन्ति । संस्कृत विद्यार्थिभ्यो जीविकां पारितोषिकाणि च यथायोग्यं वितरन्ति । कालोपक्रान्तोऽयं संस्कृत समुज्जीवनसमुद्यमो यद्यनुबध्यमान एव वर्तेत, यदि चाद्यापि भारतस्य वचन कोणेषु विरलतया विद्यमानेभ्यः प्राप्तप्रायदशान्तेभ्यो विज्ञानमहाप्रदीपेभ्यः सत्वरमेव दीपान्तराणां प्रवर्तने, प्रवर्तितानां प्रकाशावकाशदाने च भरणधुरन्धराणां भवेदविकला श्रद्धा, तर्हि स्यादचिरेण पूर्वावस्थाप्रत्यापत्तिः शास्त्राणामिति शक्यते सुदृढं वक्तुम् अत्रौदासीन्यावलम्बने तु तेषान्निरवशेषविनाशेनानुशय एव प्रसज्येत, तादृशी दुरवस्था यथा नोपतिष्ठेत् तथा साम्प्रदायिक शास्त्रपाठरीतिं रक्षितुमधिकारिणः श्रद्दद्धयुरित्याशास्महे । > Acharya Shri Kailassagarsuri Gyanmandir पूर्वेषां शास्त्रसंरक्षणे नित्यनित्रदीक्षाणां पण्डितोत्तमानामुत्तंसायमाना आसन् केरलेषु "मान्तिकुञ्चुनम्पूतिरि" इति विख्यातव्यपदेशाः शास्तृशर्माणः । विश्रुतवैदुष्याणां नैकनिबन्धनिर्मातॄणां श्रीकोटिलिङ्गपुरवास्तव्यराजन्यवंशमहाहीरमणीनां महामहोपाध्यायभट्ट श्रीगोदवर्मराजानामन्तेवसन्त एते गुरुं सुपात्र समर्पित विशिष्टज्ञानसर्वस्वतया कृतकृत्यतामनयन् । अवसिताध्ययनाश्च शासितुरादेशतः श्रीपूर्ण वेदपुरीमवाप्य राजकीयास्थानगते विदुषां सदसि सन्न्यदधत । सा खलु पुरी तावद् महिमनि महेन्द्रेण, विशेषज्ञतायां विबुधाचार्येण, औन्नत्ये कुलशैलेन, गाम्भीर्ये महाम्भोधिना च समानैर्मानधनैः परिणते वयसि परिग्रहीत पारमर्षपावनपथतया राजर्षिपदप्रथितैरस्मद् गुरुभूतैर्मातुलमहाभागैः श्रीरामवर्ममहाराजैरध्यासीनसिंहासना विक्रमस्योजयिनीव विद्यावतां महोत्सवभूरेवाभूत् । तत्र सदसि प्रवृत्तासु विविधासु शास्त्रार्थचर्चासु भागभाजः स्वाभाविकविनयाभिरामेण वैदुष्यप्रकर्षेण विस्मापितसभाजनानेतान् महीपतिर्यथोचितसभाजने - रमोदत | अथ गुरोः स्मारकतया स्थापितायां तन्नाममुद्रिताभिधानायां श्रीशेषाचार्य संस्कृतपाठशालायामध्यापकपदे पुनरनतिचिरादेव स्वकीय षष्ट्यब्दपूर्तिसुदिने प्रतिष्ठापितायां शास्त्रमहापाठशालायां न्यायाचार्यपीठे च न्ययोजयत् । महीपतेरनुग्रहोऽयमेतेषां प्रियतरस्य न्यायशास्त्रपरि चयसातत्यस्य साधकश्चाजायत । सत्यपि वैयासिकादिषु नयान्तरेषु साहित्याध्वनि च समीची ने परिचये काप्यसामान्या प्रतिपत्तिरासीदमीषामक्षपादीये, तत्रापि वादप्रस्थाने । तत् खलु प्रबलयुक्तिनि कुरुम्बकरम्बिततया, तलान्तावलोकनमात्रविश्रान्तिशीलविचारमेदुरिततया अपूर्वानल्पकल्पनाशिल्पेन च मेधाविना विमर्दक्षमं विनोदस्थानम् । मणिदीधितिव्याख्यासु जागदीशीगादाधर्यादिषु वा तदीयविस्तृतविवृतिषु वा न किञ्चन प्रकरणं शक्यं निर्देष्टुम्, यत्रामीभिर्निशा न जागरैराषित । प्रौढेषु विविधेषु क्रोडपत्रेषु क्रीडायां कुशला कुतूहलिनी चादसीया कुशाग्रवन्निशिताशेमुषी दुर्गमानुगममार्गेष्वपि निरर्गलाटनपाटवमधिजग्मुपी चासीत् । तदानीं न्याये मीमांसमानपाण्डित्यानां संवत्सरात् पूर्वमस्मदौर्भाग्याद्यशश्शेषभूतानां श्रीशेषाचार्यदौहित्राणां महाराजसतीर्थ्याना श्रीसेतुमाधवदीक्षितानां सततसम्पर्कश्चैतेषां शेमुषीवैदुषपोषक सायाञ्च For Private And Personal Use OnlyPage Navigation
1 ... 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 ... 215