Book Title: Mahakshatrap Raja Rudradama
Author(s): Vijayendrasuri
Publisher: Yashovijay Jain Granthmala

View full book text
Previous | Next

Page 67
________________ શિલાલેખ અને અનુવાદ. मूल संस्कृतशिलालेख । १. सिद्धं [II*] इदं तडाकं सुदर्शनं गिर् [इ] नगरादप् [इ] * द् [ऊ ? ]रम[ न् ? ]त् [अ]........ [ त्त् ]इकोपलविस्तारायामोच्छ्रयनिःसंधिबद्धदृढ सर्व्वपाळीकत्वात् पर्व्वतपा - २. दप्प्रतिस्पर्द्धि–सुश्लिष् [ट्] अ [ब] [न्ध ? ] म्..... . [व] जातेनाकृत्रिमेण सेतुबन्धेनोपपन्नं सुप्प्रतिविहितप्रणाळीपरी[व] आह ३. मीढविधानं च त्रिस्कन् [ ध ? ].. .....नादिभिरनुग्रहैर्महत्युपचये वर्त्तते [* ] तदिदं राज्ञो महाक्षत्रपस्य सुगृही .......................................................... ४. तनान्नः स्वामि- चष्टनस्य पौत्र... ............... : पुत्रस्य राज्ञो महाक्षत्रपस्य गुरुभिरभ्यस्तनाम्नो रुद्रदाम्नो वर्षे द्विसप्ततितम् [ए] ७० [+] २ ५. मार्गशीर्ष - बहुल - प्रत्[इ] ............................................................... પ૩ ** : सृष्टवृष्टिना पर्जन्येन एकार्णवभूतायामिव पृथिव्यां कृतायां गिरेरुर्जयतः सुवर्णसिकता ६. पलाशिनीप्रभृतीनां नदीनां अतिमात्रोद्वत्तैर्व्वेगैः सेतुम् [ अ ? ] ......[ य ] माणानुरूपप्रतीकारमपि गिरिशिखरतरुतट |[ट्टालकोपतल्पद्वारशरणोच्छ्रयविध्वंसिना युगनिधनसह Shree Sudharmaswami Gyanbhandar-Umara, Surat ............. ww ---------------.. ७. श-परमघोरवो (वे)गेन वायुना प्रमथितसलिलविक्षिप्तजर्जरीकृताव[ दी ? ]...... ........[]ष् [इ] प्तामवृक्षगुल्मलताप्रतानं (म्) आ नदी [त]ला[इ] " इत्युद्घाटितमासीत् [ । *] चत्वारि हस्तशतानि वी (विं) शदुत्तराण्यायतेन एतावत्येव विस्तीर्णेन ८. पंचसप्तति हस्तानवगाढेन भेदेन निस्सृतसर्व्वतोयं मरुधन्वकल्पमतिभृशं दुर्दू (द् )अ. .............[स्]य्र्थे मौर्यस्य राज्ञः चंद्रग्[3] [8] [स्] [य्] [र] आष्ट्रियेण [ व् ] ऐश्येन पुष्यगुप्तेन कारितं अशोकस्य मौर्यस्य ते[न] यवनराजेन तुष्[आ] स्फेनाधिष्ठाय ९. प्रणालीभिरल [[ ]कृत [म् ] तत्कारितया च राजानुरूपकृतविधानया तस्मि[न] भेदे दृष्ट्या प्रनाड्या विर[तृ] तसेत् [3] . | ...........णा आ गर्भात्प्रभृत्त्यविहतसमुद्[इ][त]र्] [आ]जलक्ष्मी-धू [आर]णागुणतस्सर्व्ववर्णैरभिगम्य रक्षणार्थं पतित्वे वृतेन आ प्राणोच्छ्वासात्पुरुषवधनिवृत्तिकृत१०. सत्यप्रतिज्ञेन अन्यत्र संग्रामेष्वभिमुखागतसदृशशत्रुप्रहरणवितरणत्वाविगुणरि [पु ? ]............. * अपिदूरं ने पहले अविदूरं ( पासे ) येवो पाठ होतो. www.umaragyanbhandar.com

Loading...

Page Navigation
1 ... 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96