Book Title: Mahakshatrap Raja Rudradama
Author(s): Vijayendrasuri
Publisher: Yashovijay Jain Granthmala

View full book text
Previous | Next

Page 68
________________ ૫૪ મહાક્ષત્રપ રાજા રુદ્રદામા. ........तकारुण्येन स्वयमभिगतजनपदप्रणिपति [त् ?] आ[य] [उ ? ]षशरणदेन दस्युव्याळमृगरोगादिभिरनुपसृष्टपूर्वनगरनिगम११. जनपदानां स्वाार्जितानामनुरक्तसर्वप्रकृतीनां पूर्वापराकरावंत्यनूपनीवृदानर्ससुराष्ट्रश्च [भ][म][कच्छ [स]इ[न् ]धुस्[औ] [ई]रकुकुरापरांतनिषादादीनां समग्राणां तत्प्र भावा[य] अ.....................र[त्थ कामविषयाणा[म् ]विषयाणां पतिना सर्वक्षत्राविष्कृत१२. वीरशब्दजातोत्सेकाविधेयानां यौधेयानां प्रसह्योत्सादकेन दक्षिणापथपतेस्सातकर्णेरिपि नी( निर्व्याजमवजी(जि)त्यावजी(जि)त्य संबंधाव् [इदूरया अनुत्सादनात्प्राप्तयशसा माद् ?] ......[H]विजयेन भ्रष्टराजप्रतिष्ठापकेन यथार्थहस्तो१३. च्छ्यार्जितोर्जितधर्मानुरागेण शब्दार्थगान्धर्वन्यायाद्यानां विद्यानां महतीनां पारणधारण विज्ञानप्रयोगावाप्तविपुलकीर्तिना तुरगगजरथच-सिचर्मनियुद्धाद्या....... ..................[ति]परबललाघवसौष्ठवक्रियेण अहरहनिमानान१४. वमानशीलेन स्थूललक्षेण यथावत्प्राप्तैलिशुल्कभागैः कनकरजतववैडूर्यरत्नोपचयविष्यन्द मानकोशेन स्फुटलघुमधुरचित्रकान्तशब्दसमयोदारालंकृतगद्यपद्य..............................न प्रमाणमानोन्मानस्वरगतिवर्णासारसत्वादिमिः १५. परमलक्षणव्यंजनैरुपेतकान्तमूर्त्तिना स्वयमधिगतमहाक्षत्रपनाम्ना नरेन्द्रकन्न्यास्वयंवरानेकमा ल्यप्राप्तदाम्न् [आ] महाक्षत्रपेण रुद्रदाम्ना वर्षसहस्राय गोब्राह[म् ] अ........ त्थि]म् धर्म कीर्त्तिवृद्ध्यर्थं च अपीडयित् [व]आ करविष्टि१६. प्रणयक्रियाभिः पौरजानपदं जनं स्वस्मात्कोशा[न् ] महता धनौघेन अनतिमहता च कालेन त्रिग् [उ]णदृढतरविस्तारायाम सेतुं विधा[य ?] [स् ?] [व]वत[?]ए..... .[स]उदर्शनतरं कारितमि [त्] इ [। *] [अ ?] [स् ] मिन्नर्थे १७. महाक्षत्रप[म्य मतिसचिवकर्मसचिवैरमात्यगुणसुमुद्युक्तैरप्यतिमहत्वाद् भेदस्यानुत्साहविमुख मतिभि[:] प्रत्य [अ]ख्यातारंभ १८. पुनःसेतुबन्धनैर[आश्याद् हाहाभूतासु प्रजासु इहाधिष्ठाने पौरजानपदजनानुग्रहार्थ पार्थिवेन कृत्स्नानामानर्तसुराष्ट्राणां पालनार्थनियुक्तेन १९. पहलवेन कुलैपपुत्रेणामात्येन सुविशाखेन यथावदर्थधर्मव्यवहारदर्शनैरनुरागमभिवर्धयता शक्तेन दान्तेनाचपलेनाविस्मितेनार्येणाहार्येण २०. स्वधितिष्ठता धर्मकीर्तियशांसि भर्तुरभिवर्द्धयतानुष्ठितमिति । (11) Shree Sudharmaswami Gyanbhandar-Umara Surat www.umaragyanbhandar.com

Loading...

Page Navigation
1 ... 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96