Book Title: Laghuchandrika
Author(s): Bramhanand Sarasvati, Harihar Shastri
Publisher: Vidya Mudrakshar Shala
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रथमपरिच्छेदः]
लघुचन्द्रिका ।
टभूतलादिनिष्ठयोवृत्तिज्ञानीयविशेषणताविशेष्यतयोर्भासमानवैशिष्टयीयभासमानप्रतियोगित्वानुयोगित्वस्वरूपत्वादवच्छेदकावच्छेद्यमावापन्नचिच्चेत्यतादात्म्यरूपयोर्विशे - प्यताविशेषणतयोश्चिदूपज्ञान एव स्वीकारेण वृत्तौ स्वीकर्तुमशक्यत्वात् । ननु, तथापि रजतादेरुपनयसन्निकर्षेण प्रत्यक्षे विषयीभवतो विशेषणत्वमेव । न तु विषयत्वं उपनीतं विशेषणतयैव मातीति नियमादिति चेन्न । उपनयस्य सिद्धान्ते प्रत्यक्षविषयत्वानियामकत्वादुक्तनियमस्याभावात् परमते तद्भावेऽप्यलौकिकविशेषणतायामेव तस्य नियामकत्वात् । लौकिक्याञ्च विशेषणतायामिव विशेप्यतायामपि दोषाणामेव बाधविशेषाभावादिसहकतानां नियामकत्वात् । ननु, रजतस्याध्यासे स्वीकृते तत्तादात्म्यस्यापि अध्यास आवश्यकः । स एव कुतः । रजतत्वादिधर्मस्यैव संसर्ग आरोप्यते । तावतैव प्रतीतिबाधयोरुपपत्तेः । किमिति: रजततत्तादात्म्ययोरध्यास उच्यते इति चेन्न । रजतस्योत्पत्तिं विना. रजतत्वमत्र साक्षात्करोमीति प्रत्ययानिर्वाहात् । देशान्तरस्थरजते मनोवच्छिन्नचित्तादात्म्यामा-. वेन तद्गतरजतत्वादावपि तदभावात् । न च रजतत्वादेरेवोत्पत्तिरस्तु । न तु तद्वत इति वाच्यम् । अनेकधर्माणामुत्पत्तिकल्पनामपेक्ष्यैकस्य धर्मिण एवोत्पत्तिकल्पनाया लघुत्वात् । अखण्डरजतत्वादेरुत्पत्तौ तस्य पूर्वमननुभूतत्वेन पूर्वानुभूतरजतत्वादिप्रकार- : कप्रवृत्त्यादिकार्यस्य भ्रमस्थलेऽनुपपत्तेः । तस्मादिदमादितादात्म्यस्य रजताद्यवच्छेदेनावश्यमुत्पत्तिः प्रातीतिकभ्रमस्थले वाच्या । तथा च तद्वदेव व्यावहारिकघटा दिभ्रमस्थलेऽपि ‘सन्तं घटं जानामि ' 'घटं संतं जानामी' त्याकारद्वयानुभवात् । तादृशभ्रमस्य विषयविशिष्टस्य बाधकप्रत्ययेन श्रुत्यनुमानादिना च. मिथ्यात्वनत्ययाञ्च सदवच्छेदेन घटादिकं तत्तादात्म्यं घटत्वादिसंसर्गश्च घटाद्यवच्छेदेन ; सत्तादात्म्यं सत्त्वादिधर्मसंसर्गश्च जायते । केवलस्य सतो असम्बद्धत्वेऽपि तादात्म्य- . प्रतियोगित्वोपहितरूपेण तस्य तत्सम्बन्धत्वेनावच्छदकत्वम् । न चैकस्यैवानादेस्सत्तादात्म्यस्याविद्यायामिव घटादावपि सम्भवात् घटाद्यवच्छेदेनानन्तसत्तादात्म्यानामुत्पत्तौ न मानमिति वाच्यम् । सत्तादात्म्यं हि चिदूपज्ञानस्य विषयतारूपतादात्म्यम् । तथा च कपालादिनिष्ठविषयतारूपसत्तादात्म्येनावच्छिन्नस्य घटादिनिष्ठविषयतारूपस्य सत्तादात्म्यस्य तन्त्वादिनिष्ठविषयतारूपसत्तादात्म्यावच्छिन्नेनपटादिनिष्ठविषयतारूपेण सत्तादात्म्येमाभेदासम्मवादवच्छेदकभेदेन सत्तादात्म्यानां भेदस्यावश्यकत्वेनानन्त्यं प्रामाणिकम् । न हि तार्किकादिभिरपि तत्तद्विषयतावच्छिन्नविषयतानामैक्यमुच्यते । तेषाञ्च संयोगादिवदेवोक्तरीत्या जन्यत्वमपि ।
For Private and Personal Use Only

Page Navigation
1 ... 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 ... 336