________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
मनस्युरस्यनत्या-| २१ अव्ययम् । धाने ।
२२ एकार्थं चानेकं च। १२ उपाजेऽन्वाजे। २३ उष्ट्रमुखादयः। १३ स्वाम्येधिः।
२४ सहस्तेन। १४ साक्षादादि- २५ दिशो रूढ्याऽन्तइच्व्य र्थे ।
राले। १५ नित्यं हस्तेपाणा- २६ तत्रादाय मिथवुद्वाहे।
स्तेन प्रहृत्येति स१६ प्राध्वं बन्धे।
रूपेण युद्धेऽव्य१७ जीविकोपनिषदो
यीभावः। पम्ये।
२७ नदीभिर्नामिन। १८ नाम नाम्नैकार्ये
२८ सङ्ख्या समाहारे। समासो बहुलम् । १९ सुज्वार्थे सङ्ख्या
" २९ वंश्येन पूर्वार्थे । सङ्घये सङ्ख्य- ३० पारेमध्येऽग्रेऽन्तः या बहुव्रीहिः।
। षष्ठ्या वा। २० आसन्नादूराधिका- ३१ यावदियत्त्वे ।
ध्य‘‘दिपूरणं | ३२ पर्यपाङ्बहिरच् द्वितीयाद्यन्यार्थे ।। पञ्चम्या।
For Private and Personal Use Only