Book Title: Kusumavali
Author(s): Hemchandracharya,
Publisher: Rushabhdevji Chhagniramji Jain Shwetambar Samstha
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२३९ गच्छाया शोभा कान्तिर्दीप्तिश्च । ५१ चेष्टामसृणवं माधुर्यम् । ५२ अचापलाविकत्थनत्वे धैर्यम् । ५३ प्रश्रय औदार्यम् । ५४ प्रयोगे निःसाध्वसत्वं प्रागल्भ्यम् ।
इति सप्तमोऽध्यायः ।
१ कव्यं प्रेक्ष्यं श्रव्यं च। २ प्रेक्ष्यं पाठ्यं गेयं च। ३ पाठ्यं नाटकप्रकरणनाटिकासमवकारेहामृगडिम
व्यायोगोत्सृष्टिकाङ्कप्रहसनभाणवीथीसट्टकादि । ४ गेयं डोम्बिकाभाणप्रस्थानशिङ्गमाणिकाप्रेरणरामा
क्रीडहल्लीसकरासकगोष्ठीश्रीगदितरागकाव्यादि । ५ श्रव्यं महाकाव्यमाख्यायिका कथा चम्पूरनिबद्धं
च। ६ पद्यं प्रायः संस्कृतप्राकृतापभ्रंशग्राम्यभाषानिबद्ध भिन्नान्त्यवृत्तसर्गाश्वाससंध्यवस्कन्धकबन्धं सत्संधिशब्दार्थवैचित्र्योपेतं महाकाव्यम् । ७ यत्र बीजसमुत्पत्तिर्नानार्थरससंभवा ।
For Private and Personal Use Only

Page Navigation
1 ... 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262