Book Title: Kusumavali
Author(s): Hemchandracharya,
Publisher: Rushabhdevji Chhagniramji Jain Shwetambar Samstha
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२४६ मदेन मानेन मनोभवेन,
क्रोधेन लोभेन च संमदेन । पराजितानां प्रसभं सुराणां
धृथैव साम्राज्यरुजा परेषाम् ॥२५॥ स्वकण्ठपीठे कठिनं कुठारं
परे किरन्तः प्रलपन्तु किंचित् । मनीषिणां तु त्वयि वीतराग!
न रागमात्रेण मनोऽनुरक्तम् ॥२६॥ सुनिश्चित मत्सरिणो जनस्य
न नाथ! मुद्रामतिशेरते ते । माध्यस्थ्यमास्थाय परीक्षका ये
मणौ च काचे च समानुबंधाः ॥२७॥ इमां समक्ष प्रतिपक्षसाक्षिणा
मुदारघोषामवघोषणां ब्रूवे । न वीतरागात्परमस्ति दैवतं
न चाप्यनेकान्तमृते नयस्थितिः ॥२८॥ न श्रद्धयैव त्वयि पक्षपातो
न द्वेषमात्रादरुचिः परेषु । यथावदाप्सत्वपरीक्षया तु
त्वामेव वीर प्रभुमाश्रिताः स्मः ॥२९॥
For Private and Personal Use Only

Page Navigation
1 ... 249 250 251 252 253 254 255 256 257 258 259 260 261 262