Book Title: Kusumavali
Author(s): Hemchandracharya, 
Publisher: Rushabhdevji Chhagniramji Jain Shwetambar Samstha

View full book text
Previous | Next

Page 251
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir २४६ मदेन मानेन मनोभवेन, क्रोधेन लोभेन च संमदेन । पराजितानां प्रसभं सुराणां धृथैव साम्राज्यरुजा परेषाम् ॥२५॥ स्वकण्ठपीठे कठिनं कुठारं परे किरन्तः प्रलपन्तु किंचित् । मनीषिणां तु त्वयि वीतराग! न रागमात्रेण मनोऽनुरक्तम् ॥२६॥ सुनिश्चित मत्सरिणो जनस्य न नाथ! मुद्रामतिशेरते ते । माध्यस्थ्यमास्थाय परीक्षका ये मणौ च काचे च समानुबंधाः ॥२७॥ इमां समक्ष प्रतिपक्षसाक्षिणा मुदारघोषामवघोषणां ब्रूवे । न वीतरागात्परमस्ति दैवतं न चाप्यनेकान्तमृते नयस्थितिः ॥२८॥ न श्रद्धयैव त्वयि पक्षपातो न द्वेषमात्रादरुचिः परेषु । यथावदाप्सत्वपरीक्षया तु त्वामेव वीर प्रभुमाश्रिताः स्मः ॥२९॥ For Private and Personal Use Only

Loading...

Page Navigation
1 ... 249 250 251 252 253 254 255 256 257 258 259 260 261 262