________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
आदीपमाव्योम समस्वभावं ___ स्याद्वादमुद्रानतिभेदिवस्तु । तनित्यमेवैकमनित्यमन्य
दिति त्वदाज्ञाद्विषतां प्रलापाः ॥५॥ कर्तास्ति कश्चिद् जगतः स चैकः
स सर्वगः स ववशः स नित्यः । इमाः कुहेवाकविडम्बनाः स्यु
स्तेषां न येषामनुशासकस्त्वम् ॥६॥ न धर्मधमित्वमतीवभेदे
वृत्त्यास्ति चेन्न त्रितयं चकास्ति । इहेदमित्यस्ति मतिश्च वृत्तौ
न गौणभेदोऽपि च लोकबाधः ॥७॥ सतामपि स्यात् क्वचिदेव सत्ता
चैतन्यमौपाधिकमात्मनोऽन्यत् । न संविदानन्दमयी च मुक्तिः
सुसूत्रमासूत्रितमत्वदीयैः ॥८॥ यत्रैव यो दृष्टगुणः स तत्र
कुम्भादिवनिष्पतिपक्षमेतत् । तथापि देहाद् बहिरात्मतत्त्व
मतत्त्ववादोपहताः पठन्ति ॥९॥
For Private and Personal Use Only