Book Title: Kusumavali
Author(s): Hemchandracharya,
Publisher: Rushabhdevji Chhagniramji Jain Shwetambar Samstha
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
२५१
चिदर्थशून्या च जडा च बुद्धिः शब्दादितन्मात्रजमम्बरादि । न बन्धमोक्षौ पुरुषस्य चेति कियञ्जडैर्न ग्रथितं विरोधि ॥ १५ ॥
न तुल्यकालः फलहेतुभावो
हेतौ विलीने न फलस्य भावः ।
न संविदद्वैतपथेऽर्थसंविद्
विलूनशीर्णं सुगतेन्द्रजालम् ||१६||
Acharya Shri Kailassagarsuri Gyanmandir
विना प्रमाणं परवन्न शून्यः स्वपक्षसिद्धेः पदमश्नुवीत ।
कुप्येत्कृतान्तः स्पृशते प्रमाण
महो सुदृष्टं त्वदसूदृष्टम् ||१७||
कृतप्रणाशा कृतकर्मभोग
भवप्रमोक्षस्मृतिभङ्गदोषान् । उपेक्ष्य साक्षात् क्षणभङ्गमिच्छ
महो महासाहसिकः परस्ते || १८ ||
सा वासना सा क्षणसन्ततिश्च नाभेदभेदानुभयैर्घते ।
ततस्तटादर्शिशकुन्तपोत
न्यायावदुक्तानि परे श्रयन्तु ॥ १९ ॥
For Private and Personal Use Only

Page Navigation
1 ... 254 255 256 257 258 259 260 261 262