Book Title: Kusumavali
Author(s): Hemchandracharya, 
Publisher: Rushabhdevji Chhagniramji Jain Shwetambar Samstha

View full book text
Previous | Next

Page 256
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org २५१ चिदर्थशून्या च जडा च बुद्धिः शब्दादितन्मात्रजमम्बरादि । न बन्धमोक्षौ पुरुषस्य चेति कियञ्जडैर्न ग्रथितं विरोधि ॥ १५ ॥ न तुल्यकालः फलहेतुभावो हेतौ विलीने न फलस्य भावः । न संविदद्वैतपथेऽर्थसंविद् विलूनशीर्णं सुगतेन्द्रजालम् ||१६|| Acharya Shri Kailassagarsuri Gyanmandir विना प्रमाणं परवन्न शून्यः स्वपक्षसिद्धेः पदमश्नुवीत । कुप्येत्कृतान्तः स्पृशते प्रमाण महो सुदृष्टं त्वदसूदृष्टम् ||१७|| कृतप्रणाशा कृतकर्मभोग भवप्रमोक्षस्मृतिभङ्गदोषान् । उपेक्ष्य साक्षात् क्षणभङ्गमिच्छ महो महासाहसिकः परस्ते || १८ || सा वासना सा क्षणसन्ततिश्च नाभेदभेदानुभयैर्घते । ततस्तटादर्शिशकुन्तपोत न्यायावदुक्तानि परे श्रयन्तु ॥ १९ ॥ For Private and Personal Use Only

Loading...

Page Navigation
1 ... 254 255 256 257 258 259 260 261 262