Book Title: Kusumavali
Author(s): Hemchandracharya, 
Publisher: Rushabhdevji Chhagniramji Jain Shwetambar Samstha

View full book text
Previous | Next

Page 231
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org २२६ Acharya Shri Kailassagarsuri Gyanmandir १४ तत्परत्वे काले ग्रहत्यागयोर्नातिनिर्वाहे निर्वाहsप्यङ्गत्वे रसोपकारिणः । १५ मुख्यगौणलक्ष्यव्यङ्ग्यार्थ भेदान्मुख्यगौणलक्षकव्यञ्जकाः शब्दाः । १६ साक्षात्संकेतविषयो मुख्यः । १७ मुख्यार्थबाधे निमित्ते प्रयोजने च भेदाभेदाभ्यामारोपितो गौणः । १८ मुख्यार्थसंबद्धस्तत्त्वेन लक्ष्यमाणो लक्ष्यः । १९ मुख्याद्व्यतिरिक्तः प्रतीयमानो व्यङ्गयो ध्वनिः । २० मुख्याद्यास्तच्छक्तयः । २१ वऋादिवैशिष्ट्यादर्थस्यापि व्यञ्जकत्वम् । २२ व्यङ्ग्यः शब्दार्थशक्तिमूलः । २३ नानार्थस्य मुख्यस्य शब्दस्य संसर्गादिभिरमुख्यस्य च मुख्यार्थबाधादिभिर्नियमिते व्यापारे वस्त्वलंकारयोर्वस्तुनश्च व्यञ्जकत्वे शब्दशक्तिमूलः पदवाक्ययोः । २४ वस्त्वलंकारयोस्तद्व्यञ्जकत्वेऽर्थशक्तिमूलः प्रबन्धेऽपि । २५ रसादिश्च । इति प्रथमोऽध्यायः । For Private and Personal Use Only

Loading...

Page Navigation
1 ... 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262