________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२३२
द्याविरुद्धत्यक्तपुनरात्तपरिवृत्तनियमानियमविशे
पसामान्यविध्यनुवादत्वान्यर्थस्य । ८ नानुकरणे। ९ वक्त्राद्यौचित्ये च । १० क्वचिद्गुणः ।
इति तृतीयोऽध्यायः ।
१ माधुयौंजःप्रसादास्त्रयो गुणाः। २ द्रुतिहेतुर्माधुर्य शृङ्गारे। ३ शान्तकरुणविप्रलम्भेषु सातिशयम । ४ तत्र निजाऽन्त्याक्रान्ता अटवर्गा वर्गा इस्वाऽन्त__रितौ रणावसमासो मृदुरचना च । ५ दीप्तिहेतुरोजो वीरबीभत्सरौद्रेषु क्रमेणाधिकम् । ६ आद्यतृतीयाऽऽक्रान्तौ द्वितीयतुयॊ युक्तो रेफ___ स्तुल्यश्च टवर्गशषा वृत्तिदैर्ध्यमुद्धतो गुम्फश्चात्र । ७ विकासहेतुः प्रसादः सर्वत्र । ८ इह श्रुतिमात्रेणार्थप्रत्यायका वर्णवृत्तिगुम्फाः । ९ वक्तृवाच्यप्रबन्धौचित्याद्वर्णादीनामन्यथात्वमपि ।
इति चतुर्थोऽध्यायः ।
For Private and Personal Use Only