Book Title: Kusumavali
Author(s): Hemchandracharya, 
Publisher: Rushabhdevji Chhagniramji Jain Shwetambar Samstha

View full book text
Previous | Next

Page 236
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir २३१ ५६ अनौचित्याच। ५७ व्यङ्गस्य प्राधान्ये काव्यमुत्तमम् । ५८ असत्संदिग्धतुल्यप्राधान्ये मध्यमं त्रेधा। ५९ अव्यङ्गयमवरम् । इति द्वितीयोऽध्यायः । १ रसादेः खशब्दोक्तिः क्वचित्संचारिवर्ज दोषः। २ अबाध्यले आश्रयैक्ये नैरन्तर्येऽनङ्गवे च विभावा दिप्रातिकूल्यम् । ३ विभावानुभावक्लेशव्यक्तिः पुनःपुनर्दीप्त्याकाण्डप्रथाच्छेदाऽङ्गातिविस्तराऽङ्गयऽननुसंधानान गाभिधानप्रकृतिव्यत्ययाश्च । ४ निरर्थकासाधुत्वे पदस्य। ५ विसंधिन्यूनाधिकोक्ताऽस्थानस्थपदपतत्प्रकर्षस माप्तपुनराऽत्ताविसर्गहतवृत्तसंकीर्णगर्भितभनप्रकमानन्वितत्वानि वाक्यस्य । ६ अप्रयुक्ताऽश्लीलाऽसमर्थानुचितार्थश्रुतिकटुक्लिष्टा विमृष्टविधेयांशविरुद्धबुद्धिकृत्त्वान्युभयोः । ७ कष्टाऽपुष्टव्याहतग्राम्याऽश्लीलसाकाङ्क्षसंदिग्धाऽक्रमपुनरुक्तभिन्नसहचरविरुद्धव्यङ्गयप्रसिद्धिवि For Private and Personal Use Only

Loading...

Page Navigation
1 ... 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262