________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
शब्दालंकाराः । १ व्यञ्जनस्यावृत्तिरनुप्रासः । २ तात्पर्यमात्रभेदिनो नाम्नः पदस्य वा लाटानाम् । ३ सत्यर्थेऽन्यार्थानां वर्णानां श्रुतिक्रमैक्ये यमकम् । ४ तत्पादे भागे वा। ५ स्वरव्यञ्जनस्थानगत्याकारनियमच्युतगूढादि
चित्रम् । ६ अर्थभेदभिन्नानां भङ्गाभङ्गाभ्यां युगपदुक्तिःश्लेषः। ७ अर्थैक्ये यादिभाषाणां च । ८ उक्तस्यान्येनान्यथाश्लेषादुक्तिर्वक्रोक्तिः। ९ भिन्ना कृतेः शब्दस्यैकार्थतेव पुनरुक्ताभासः ।
इति पञ्चमोऽध्यायः ।
अर्थालंकाराः। १ हृद्यं साधर्म्यमुपमा। २ सोपमानोपमेयधर्मोपमावाचकानामुपादाने पूर्णा ___ वाक्ये वृत्तौ च । ३ एकद्वित्रिलोपे लुप्ता । ४ असद्धर्मसंभावनमिवादिद्योत्योत्प्रेक्षा । ५ सादृश्ये भेदेनारोपो रूपकमेकानेकविषयम् ।
For Private and Personal Use Only