Book Title: Kusumavali
Author(s): Hemchandracharya, 
Publisher: Rushabhdevji Chhagniramji Jain Shwetambar Samstha

View full book text
Previous | Next

Page 238
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir शब्दालंकाराः । १ व्यञ्जनस्यावृत्तिरनुप्रासः । २ तात्पर्यमात्रभेदिनो नाम्नः पदस्य वा लाटानाम् । ३ सत्यर्थेऽन्यार्थानां वर्णानां श्रुतिक्रमैक्ये यमकम् । ४ तत्पादे भागे वा। ५ स्वरव्यञ्जनस्थानगत्याकारनियमच्युतगूढादि चित्रम् । ६ अर्थभेदभिन्नानां भङ्गाभङ्गाभ्यां युगपदुक्तिःश्लेषः। ७ अर्थैक्ये यादिभाषाणां च । ८ उक्तस्यान्येनान्यथाश्लेषादुक्तिर्वक्रोक्तिः। ९ भिन्ना कृतेः शब्दस्यैकार्थतेव पुनरुक्ताभासः । इति पञ्चमोऽध्यायः । अर्थालंकाराः। १ हृद्यं साधर्म्यमुपमा। २ सोपमानोपमेयधर्मोपमावाचकानामुपादाने पूर्णा ___ वाक्ये वृत्तौ च । ३ एकद्वित्रिलोपे लुप्ता । ४ असद्धर्मसंभावनमिवादिद्योत्योत्प्रेक्षा । ५ सादृश्ये भेदेनारोपो रूपकमेकानेकविषयम् । For Private and Personal Use Only

Loading...

Page Navigation
1 ... 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262