________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
तृतीय पादः ।
१ वत्स्यति गम्यादिः । २ वा हेतुसिद्धौ क्तः । ३ कषोऽनिटः ।
४ भविष्यन्ती । ५ अनद्यतने श्वस्तनी।
६ परिदेवने । ७ पुरायावतोर्वर्त्त
माना ।
८ कदाकर्नया ।
९ किंवृत्ते लिप्सायाम् ।
१० लिप्स्यसिद्धौ ।
११ पञ्चम्यर्थहेतौ ।
१२८
१२ सप्तमी चोर्ध्वमौहूर्तिके । १३ क्रियायां क्रिया
र्थायां तुम्णकचभविष्यन्ती ।
Acharya Shri Kailassagarsuri Gyanmandir
१४ कर्मणोऽण् ।
१५ भाववचनाः । १६ पदरुजविशस्पृशो
घञ् ।
१७ सतैः स्थिरव्याधिबलमत्स्ये ।
१८ भावाऽकत्रः ।
१९ इङोऽपादाने तु टिद्वा ।
२० श्रो वायुवर्णनिवृत्ते | २१ निरभेः पूल्वः ।
२२ रोरुपसर्गात् ।
२३ भूयदोऽल् ।
२४ न्यादो नवा ।
२५ संनिव्युपाद्यमः । २६ नेदपठन
कणः ।
२७ वैणे क्वणः ।
For Private and Personal Use Only