Book Title: Kusumavali
Author(s): Hemchandracharya, 
Publisher: Rushabhdevji Chhagniramji Jain Shwetambar Samstha

View full book text
Previous | Next

Page 227
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org २२२ Acharya Shri Kailassagarsuri Gyanmandir म प्रेम ब्रह्म गरुल्लोम विहायः, कर्माष्ठीयत्पक्ष्मधनुर्नाम महिम्नी ॥ १२२ ॥ इति पुन्नपुंसकालिङ्गाधिकारः । स्त्री क्लबयोर्नखं शुक्तौ, विश्वं मधुकमौषधे, माने लक्षं मधौ कल्यं, क्रोडो, तिन्दुकं फले ॥ तरलं यवाग्वां पुष्पे, पाटलं पटलं चये । वसन्ततिलकं वृत्ते, कपालं भिक्षुभाजने ॥ १२३ ॥ अर्धपूर्वपदो नावष्टयणकर्त्रनटौ कचित् । चोराद्यमनोज्ञाद्यकञ्, कथानककशेरुके ॥ १२४॥ वंशिकवक्रोष्ठिककन्यकुब्जपीठानि नक्तमवहित्थम् । रशनं रसनाच्छोदन शुम्बं तुम्बं महोदयं कांस्यम् ॥ १२५ ॥ मृगव्यये च वणिज्यवीर्य नासीरगात्रापरमन्दिराणि । तस्त्रिशस्त्रे नगरं मसूरत्वक्क्षीर कादम्बरकाहलानि ॥ १२६ ॥ स्थालीकदल्यौ स्थलजालपित्तला गोलायुगल्यौ बडिश च छर्दि च । अलाबु जम्बूडुरुषः सरः सदो, रोदोऽर्चिषी दाम गुणे त्वयट् तयट् ॥१२७॥ इति स्त्रीनपुंसकलिङ्गाधिकारः । For Private and Personal Use Only

Loading...

Page Navigation
1 ... 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262