Book Title: Kaumudi Mitranand Nataka
Author(s): Ramchandrasuri, Punyavijay
Publisher: Jinshasan Aradhana Trust
View full book text
________________
४ ] कौमुदीमित्राणन्दम् । प्रचारं कृतोऽपि विज्ञाय सर्वतो गवेषयितुमारब्धवान् । ( इत्यभिधाय निष्कान्तः।)
मित्राणन्दः (वामाक्षिस्फुरणमभिनीय समयं) सांपतमपायपिशुनं नः किमप्यशकुनम् । तत्तावहिरेव कचिदप्यास्मेह यावदयं तस्करोपप्लवः कचिदपि विश्राम्यति । तदेहि कृतपुरीपरिसरनिवेश जीर्णपाषाणसंचयं कात्यायनीनिलयमनुसरामः।
(उभौ परिकामतः ।) मित्राणन्दः-प्रिये ! तदिदं पश्य, केतुस्तम्भविलम्बिमुण्डमभितः सान्द्रात्रमालाश्चित
द्वारं शोणितपहिलाङ्गणमदन्माजोरिभीष्मान्तरम् । गोपुच्छोत्थितदीपमश्मकुहरकोडप्रलुप्तोवणव्यालं दुर्दरदाहधूमविधुरं कात्यायनीमन्दिरम् ॥१२॥
(कौमुदी विलोक्य वेपते ।) मित्राणन्दः-पिये ! अन्धकारप्राग्भारदुर्लक्ष्यविषमा चण्डिकायतनप्रदेशपदवी ततो मत्पृष्ठलग्ना प्रविश ।
(उभौ मध्यप्रवेशं नाटयतः।) मित्राणन्दः-(कतिचित्पदानि दत्त्वा विलोक्य च) कथमयमभ्यन्तरे करकलितासिधेनुः प्रतिभयतरळेक्षणः कोऽपि पुरुषः।
(कौमुदी पलायितुमिच्छति ।) मित्राणन्दः-(उचैःस्वरं ) भो महापुरुष! मा भैषीः। इदानीमेव देशान्तरतः समायातो वणिगहम्, न पुनस्तस्करो
Jain Education International
For Private & Personal Use Only
___www.jainelibrary.org
![](https://s3.us-east-2.wasabisys.com/jainqq-hq/4ae72bcd2da3a3d46e2ece4641b22c214012c4c43720505fff3874a53623b9ce.jpg)
Page Navigation
1 ... 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160