Book Title: Kaumudi Mitranand Nataka
Author(s): Ramchandrasuri, Punyavijay
Publisher: Jinshasan Aradhana Trust

View full book text
Previous | Next

Page 99
________________ रामचन्द्रसूरिविरचितं अस्माभिः प्रतिपक्षरोषपरुषैः क्षिप्ताः स्थ यनिष्ठुरं तद्यूयं सहत कुधो हि भिदुराः पाल्येषु पुण्यात्मनाम् ॥१२॥ ( मैत्रेयः सलज्जमधोमुखो भवति । ) विजयवर्मा - ( विमृश्य ) सुनन्द ! कोऽयं यक्षाधिराजस्योपहारविधेर्विलम्बः १ । ( प्रविश्य ) ७० कपिञ्जल : - देव ! सर्वमपि प्रगुणं पूजोपकरणम्, किमु - तोपहारपुरुषः कथमपि न संघटितः । विजयवर्मा - ( सविषादं ) सुनन्द ! असंपादितोपयाचितानामस्माकमुपस्पर्शनमात्रमप्यनुचितम् । तद्विचिन्तय कम प्युपहारसंघटनोपायम् । मैत्रेय: ― पुण्यप्रसूतजन्मानश्चण्डालव्यालसङ्गताम् । मांसरक्तमयीं देवाः किं बलिं स्पृहयालवः ? ।। १३ ।। ततः कोऽयं भवद्भिर्विचारवन्ध्यमनसां दुर्मेधसां पन्थाः समुपास्यते ? । अपि च अक्रूरं श्रेयसे कर्म क्रूरमश्रेयसे पुनः । इति सिद्धे पथि करं श्रेयसे स्पृशतां भ्रमः ॥ १४ ॥ विजयवर्मा - कुरशास्रमवारितैरस्माभिर्योऽयमेकः प्रतिज्ञातो विधिः स प्रमाणमस्तु । अतः परं पुनर्यदभिधास्यते तदनुष्ठास्यामः । १ क- 'विधिविलम्बः' इति । १२ ख-' संघटते ' इति ॥ For Private & Personal Use Only Jain Education International www.jainelibrary.org

Loading...

Page Navigation
1 ... 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160