Book Title: Kaumudi Mitranand Nataka
Author(s): Ramchandrasuri, Punyavijay
Publisher: Jinshasan Aradhana Trust

View full book text
Previous | Next

Page 150
________________ १० मः कौमुदीमित्राणन्दम् । (सर्वे सविस्मयमवलोकयन्ति 1) सिदाधिनाथ:-( सविस्मयमास्मगतं ) कवमिदं तदेव त्रिलोकीकामिनीजनमनःसोभैकहेतुप्रैवेयकम्पनीतं भगवता पशवाणेन ? । (पुनरपवार्य) लम्पस्तनि! किमिद, कैतरमपि सत्यतामना । लम्बस्तनी-(क) अहं पि विम्हिदा विहामि । पात्रेयी-( सात्तिकमावानमिनीय सरमसं ) (ख) एसो सो क्षेत्र मे पई। (पुनः सरभसं ) अज्जउच! चिरा दिवो सि। लम्बस्तनी-(ग) वत्से ! निरूपिदो तए भयवदो पहायो ?, ता इयाणि उपवसिय देहि पुरिसोवहारं । सिदाधिनाया-( दक्षिणाक्षिस्फुरणमभिनीय सस्मसं ) भगवन् कुसुमचाप ! अमन्दं स्पन्दमानस्य दक्षिणस्यास्य चक्षुषः। मलं प्रयच्छ समकं तेन जीवितदाविना ॥१४॥ (नेपथ्ये) स प्रत्यासमः। (क) महमपि विस्मिता तिष्ठामि । (ख) एष स एव मे पतिः । मार्यपुत्र ! चिरादाटोऽसि । (ग) बत्से । निरूपितस्त्वया भगवतः प्रमावः!, तदिदानौनुपरहि पुरोधारन् । Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 148 149 150 151 152 153 154 155 156 157 158 159 160