Book Title: Kaumudi Mitranand Nataka
Author(s): Ramchandrasuri, Punyavijay
Publisher: Jinshasan Aradhana Trust
View full book text
________________
१० मः कौमुदीमित्राणन्दम् ।
(सर्वे सविस्मयमवलोकयन्ति 1) सिदाधिनाथ:-( सविस्मयमास्मगतं ) कवमिदं तदेव त्रिलोकीकामिनीजनमनःसोभैकहेतुप्रैवेयकम्पनीतं भगवता पशवाणेन ? । (पुनरपवार्य) लम्पस्तनि! किमिद, कैतरमपि सत्यतामना ।
लम्बस्तनी-(क) अहं पि विम्हिदा विहामि ।
पात्रेयी-( सात्तिकमावानमिनीय सरमसं ) (ख) एसो सो क्षेत्र मे पई। (पुनः सरभसं ) अज्जउच! चिरा दिवो सि।
लम्बस्तनी-(ग) वत्से ! निरूपिदो तए भयवदो पहायो ?, ता इयाणि उपवसिय देहि पुरिसोवहारं ।
सिदाधिनाया-( दक्षिणाक्षिस्फुरणमभिनीय सस्मसं ) भगवन् कुसुमचाप !
अमन्दं स्पन्दमानस्य दक्षिणस्यास्य चक्षुषः। मलं प्रयच्छ समकं तेन जीवितदाविना ॥१४॥
(नेपथ्ये) स प्रत्यासमः। (क) महमपि विस्मिता तिष्ठामि । (ख) एष स एव मे पतिः । मार्यपुत्र ! चिरादाटोऽसि ।
(ग) बत्से । निरूपितस्त्वया भगवतः प्रमावः!, तदिदानौनुपरहि पुरोधारन् ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
![](https://s3.us-east-2.wasabisys.com/jainqq-hq/85af7c5d96bdf850570e7d175e378da4ac11ac96447bc162c124b15b85571a2f.jpg)
Page Navigation
1 ... 148 149 150 151 152 153 154 155 156 157 158 159 160