SearchBrowseAboutContactDonate
Page Preview
Page 150
Loading...
Download File
Download File
Page Text
________________ १० मः कौमुदीमित्राणन्दम् । (सर्वे सविस्मयमवलोकयन्ति 1) सिदाधिनाथ:-( सविस्मयमास्मगतं ) कवमिदं तदेव त्रिलोकीकामिनीजनमनःसोभैकहेतुप्रैवेयकम्पनीतं भगवता पशवाणेन ? । (पुनरपवार्य) लम्पस्तनि! किमिद, कैतरमपि सत्यतामना । लम्बस्तनी-(क) अहं पि विम्हिदा विहामि । पात्रेयी-( सात्तिकमावानमिनीय सरमसं ) (ख) एसो सो क्षेत्र मे पई। (पुनः सरभसं ) अज्जउच! चिरा दिवो सि। लम्बस्तनी-(ग) वत्से ! निरूपिदो तए भयवदो पहायो ?, ता इयाणि उपवसिय देहि पुरिसोवहारं । सिदाधिनाया-( दक्षिणाक्षिस्फुरणमभिनीय सस्मसं ) भगवन् कुसुमचाप ! अमन्दं स्पन्दमानस्य दक्षिणस्यास्य चक्षुषः। मलं प्रयच्छ समकं तेन जीवितदाविना ॥१४॥ (नेपथ्ये) स प्रत्यासमः। (क) महमपि विस्मिता तिष्ठामि । (ख) एष स एव मे पतिः । मार्यपुत्र ! चिरादाटोऽसि । (ग) बत्से । निरूपितस्त्वया भगवतः प्रमावः!, तदिदानौनुपरहि पुरोधारन् । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003285
Book TitleKaumudi Mitranand Nataka
Original Sutra AuthorN/A
AuthorRamchandrasuri, Punyavijay
PublisherJinshasan Aradhana Trust
Publication Year2005
Total Pages160
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy