SearchBrowseAboutContactDonate
Page Preview
Page 149
Loading...
Download File
Download File
Page Text
________________ रामचन्द्रसूरिविरचितं सिद्धाधिनाथः - ( कामामितापमभिनीय ) अस्सं मृगीदृशि शोरमृतच्छटायां देवः स्मरोsपि नियतं वितताभिलाषः । एतत्समागममहोत्सवबद्धतृष्ण माहन्ति मामपरथा कथमेष बाणैः १ ॥ १२ ॥ ( पुनरात्रेयीं प्रति ) नतशतमखकामिनीप्रसूनच्युतमकरन्दकरम्बितांहिषथाम् । द्रुहिणहरिहरोपजप्यनाम्नः प्रणम मृगाक्षि ! मनोभवस्य मूर्त्तिम् ॥ १३ ॥ आत्रेयी - ( उत्थाय प्रणम्य च सविनयं ) ( क ) भयवं कुसुमबाण ! पसिअ उवणेहि पिअं जणं । अहं ते पुरिसेण | बकिं करिस्सं । १२० ( नेपथ्ये ) भद्रे ! स्वयं सन्निहिते भर्त्तरि किं भर्त्तारमर्थयसे । । जात्रेयी - (ख) कथमेस सयं भयवं पंचबाणो जंपेदि १ । ( पुनर्विलोक्य) कथं सयं सयंवरमा निक्खिवेदि १ । सिद्धणाहस्स कंटे (क) भगवन् कसुमबाण ! प्रसद्योपनय प्रियं जनम् । महं ते पुरुषेण बलिं करिष्ये । ( ख ) कथमेष स्वयं भगवान् पञ्चवाणः जल्पतिः । कथं स्वयं स्वयंवरमालां सिद्धनाथस्य कण्ठे निक्षिपति है । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003285
Book TitleKaumudi Mitranand Nataka
Original Sutra AuthorN/A
AuthorRamchandrasuri, Punyavijay
PublisherJinshasan Aradhana Trust
Publication Year2005
Total Pages160
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy