Book Title: Kaumudi Mitranand Nataka
Author(s): Ramchandrasuri, Punyavijay
Publisher: Jinshasan Aradhana Trust

View full book text
Previous | Next

Page 151
________________ रामचन्द्रसूरिविरचितं सिद्धाधिनाथ: - किं जीवितदायिनः संपर्कः प्रत्या सनः १ । १२२ ( नेपथ्ये ) एष प्रत्यासनः कालो निशीयस्य । तदारभ्यतां बलिकर्म । ( ततः प्रविशति यावकरसोपलिप्तसर्वाङ्गः करवीरदामा लङ्कृतकण्ठपीठो निवसितकुसुम्भवसनः पुरुषः । ) सिद्धाधिनाथः - ( अपवार्य ) लम्बस्तनि । तथा त्वयाऽयमुपलिप्तो यथा सर्वथा नोपलक्ष्यते । क्रूरकर्मणि पटीयसी खल्वसि । ( पुरुषः पञ्चबाणं प्रणम्य प्रदक्षिणीकृत्य च होमकुण्ड सविषमुपविशति । ) लम्बस्तनी - ( क ) वत्से । करेहि भयवदो कुंडाणळस्स उबहारपुरिसस्स य पूयं । ( आत्रेयी तथाकरोति । ) सिद्धाधिनाथः -- महापुरुष ! सार्वकामिकमिदं शानतिकमग्निकुण्डम् । भगवतः पञ्चवाणस्य पुरतो वनितया स्वनमस्मिन्नाहुतीकृतः स्वर्गसुन्दरीणां पतिर्भविष्यसि । तदिदानीं क्लेशसहस्त्रपिच्छिलं पितृमातृपुत्रकलत्रस्वापतेयप्रेमाणमपहाय परलोकमधितिष्ठासुः प्रशान्तेन चेतसा सार किमपि दैवतमिष्टम् । (क) वत्से ! कुरु भगवतः कुण्डानकस्योपहारपुरुषस्य च पूजाम् । Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 149 150 151 152 153 154 155 156 157 158 159 160