Book Title: Kaumudi Mitranand Nataka
Author(s): Ramchandrasuri, Punyavijay
Publisher: Jinshasan Aradhana Trust
View full book text
________________
रामचन्द्रसूरिविरचितं
सिद्धाधिनाथ: - किं जीवितदायिनः संपर्कः प्रत्या
सनः १ ।
१२२
( नेपथ्ये )
एष प्रत्यासनः कालो निशीयस्य । तदारभ्यतां बलिकर्म । ( ततः प्रविशति यावकरसोपलिप्तसर्वाङ्गः करवीरदामा
लङ्कृतकण्ठपीठो निवसितकुसुम्भवसनः पुरुषः । ) सिद्धाधिनाथः - ( अपवार्य ) लम्बस्तनि । तथा त्वयाऽयमुपलिप्तो यथा सर्वथा नोपलक्ष्यते । क्रूरकर्मणि पटीयसी खल्वसि ।
( पुरुषः पञ्चबाणं प्रणम्य प्रदक्षिणीकृत्य च होमकुण्ड सविषमुपविशति । )
लम्बस्तनी - ( क ) वत्से । करेहि भयवदो कुंडाणळस्स उबहारपुरिसस्स य पूयं ।
( आत्रेयी तथाकरोति । )
सिद्धाधिनाथः -- महापुरुष ! सार्वकामिकमिदं शानतिकमग्निकुण्डम् । भगवतः पञ्चवाणस्य पुरतो वनितया स्वनमस्मिन्नाहुतीकृतः स्वर्गसुन्दरीणां पतिर्भविष्यसि । तदिदानीं क्लेशसहस्त्रपिच्छिलं पितृमातृपुत्रकलत्रस्वापतेयप्रेमाणमपहाय परलोकमधितिष्ठासुः प्रशान्तेन चेतसा सार किमपि दैवतमिष्टम् ।
(क) वत्से ! कुरु भगवतः कुण्डानकस्योपहारपुरुषस्य च पूजाम् ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
![](https://s3.us-east-2.wasabisys.com/jainqq-hq/a84914a8432591c81be7c69ce52e32526d12be0dde38ffa6a8241e4c324feec9.jpg)
Page Navigation
1 ... 149 150 151 152 153 154 155 156 157 158 159 160