Book Title: Kaumudi Mitranand Nataka
Author(s): Ramchandrasuri, Punyavijay
Publisher: Jinshasan Aradhana Trust
View full book text
________________
रामचन्द्रसूरिविरचितं जनुषाधा न पश्यन्ति भावान्केवलमैहिकान् । ऐहिकामुष्मिकान्कामकामलान्याः पुनर्जनाः ॥३॥ युवराजः-ततः परं च रत्नाकरभङ्गेन तस्य किमपि संवृत्तमिति न जानीमः । तत्पत्नी पुनः कौमुदी व्याघ्रमुख्यां तिष्ठतीत्यस्ति किंवदन्ती।
(प्रविश्य ) प्रतीहार:-देव ! देशान्तरतः समायातो नरदत्तः सार्थवाहो युवराजपादान्द्रष्टुमभिलषति ।
चारायणः-देव ! क्रमागतविभूतिमहानयं नरदत्तः सावाहस्तदनु महता गौरवेण देवो द्रष्टुमर्हति । युवराजः--( सादरं ) त्वरिततरं प्रवेशय । (ततः प्रविशति उपायनीकृतरत्नभृतभाजनहस्तेन
पुरुषेणानुगम्यमानो नरदत्तः ।) ( नरदत्त उपायनभाजनमुपनीय प्रणमति ।) युवराजः-( ससम्भ्रमं) क्षेमं यात्रिकाः ! समायाताः स्व? । निरुपद्रवः सर्वोऽपि साथलोकः ?!
नरदत्तः-देवस्य विक्रमबाहोर्युवराजस्य च लक्ष्मीपतेः प्रभावेन ।
चारायणः-देव ! वेलन्धरमशेषमपि नरदत्तस्य यानपात्रयातायातैः समृद्धवैभवम् ।
युवराज:-चेलन्धराभ्यर्णमशेषोऽपि सार्यः प्रविष्टः । चारायणः-देव ! सार्थस्य कियानपि विष्कम्भोऽस्ति ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
![](https://s3.us-east-2.wasabisys.com/jainqq-hq/d9a088b179a2154030b68279a8755b7ea6964c65f53b79cd9d4ce9b2a240ecf6.jpg)
Page Navigation
1 ... 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160