SearchBrowseAboutContactDonate
Page Preview
Page 74
Loading...
Download File
Download File
Page Text
________________ ४ ] कौमुदीमित्राणन्दम् । प्रचारं कृतोऽपि विज्ञाय सर्वतो गवेषयितुमारब्धवान् । ( इत्यभिधाय निष्कान्तः।) मित्राणन्दः (वामाक्षिस्फुरणमभिनीय समयं) सांपतमपायपिशुनं नः किमप्यशकुनम् । तत्तावहिरेव कचिदप्यास्मेह यावदयं तस्करोपप्लवः कचिदपि विश्राम्यति । तदेहि कृतपुरीपरिसरनिवेश जीर्णपाषाणसंचयं कात्यायनीनिलयमनुसरामः। (उभौ परिकामतः ।) मित्राणन्दः-प्रिये ! तदिदं पश्य, केतुस्तम्भविलम्बिमुण्डमभितः सान्द्रात्रमालाश्चित द्वारं शोणितपहिलाङ्गणमदन्माजोरिभीष्मान्तरम् । गोपुच्छोत्थितदीपमश्मकुहरकोडप्रलुप्तोवणव्यालं दुर्दरदाहधूमविधुरं कात्यायनीमन्दिरम् ॥१२॥ (कौमुदी विलोक्य वेपते ।) मित्राणन्दः-पिये ! अन्धकारप्राग्भारदुर्लक्ष्यविषमा चण्डिकायतनप्रदेशपदवी ततो मत्पृष्ठलग्ना प्रविश । (उभौ मध्यप्रवेशं नाटयतः।) मित्राणन्दः-(कतिचित्पदानि दत्त्वा विलोक्य च) कथमयमभ्यन्तरे करकलितासिधेनुः प्रतिभयतरळेक्षणः कोऽपि पुरुषः। (कौमुदी पलायितुमिच्छति ।) मित्राणन्दः-(उचैःस्वरं ) भो महापुरुष! मा भैषीः। इदानीमेव देशान्तरतः समायातो वणिगहम्, न पुनस्तस्करो Jain Education International For Private & Personal Use Only ___www.jainelibrary.org
SR No.003285
Book TitleKaumudi Mitranand Nataka
Original Sutra AuthorN/A
AuthorRamchandrasuri, Punyavijay
PublisherJinshasan Aradhana Trust
Publication Year2005
Total Pages160
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy