SearchBrowseAboutContactDonate
Page Preview
Page 73
Loading...
Download File
Download File
Page Text
________________ रामचन्द्रसूरिविरचितं भवतु तावत्, एतं सम्मुखीनमापतन्तं प्रवयसं दिजन्मानमुप सृत्य पृच्छामि । 88 द्विज:- स्वस्ति यजमानाय । मित्राणन्दः - ( सविनयं ) आर्य ! इदानीमेव देशान्तरतः समुपागतोऽहम्, अतो न विदुरः कस्याप्यत्रत्यवृतान्तस्य । तत्कथhi पुरी, कोsस्यां स्वामी १, किमर्थं च प्रतिरथ्यमाबद्धकवचकशुकैः कैश्चिदाकृष्टकरालकरवालैः कैश्चिदारोपितचापैः कैश्चित्परिघपाणिभिः पत्तिभिः प्रतिरुध्यते स्वेच्छाचारी म तिभयचकितेक्षणः प्राणिगणः ९ । द्विजः -- महाभाग ! ( ततः प्रविशति द्विजः । ) ( मित्राणन्दः प्रणमति । ) इयं सा सिंहलद्वीपभूतधात्रीललाटिका । श्रीनटीरङ्गशालेव रङ्गशालाभिधा पुरी ॥ १० ॥ मित्राणन्दः -- ततस्ततः । । द्विज:द्विषां यशः शीतमयूखराहुर्महीपतिर्विक्रमबाहुरेताम् । प्रतापपीतद्युतिपीतविश्ववसुन्धरादौस्थ्यकथः प्रशास्ति ॥११॥ कौमुदी (क) तदो तदो १ । द्विजः - अद्य पुनश्विरमरूढचौर्योपयुतपौरजनोत्तेजितेन राज्ञा निष्ठुरं निर्भत्सितः कालपाशनामा परीरक्षकस्तस्कर ( क ) ततस्ततः । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003285
Book TitleKaumudi Mitranand Nataka
Original Sutra AuthorN/A
AuthorRamchandrasuri, Punyavijay
PublisherJinshasan Aradhana Trust
Publication Year2005
Total Pages160
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy