Book Title: Jainstotrasandohe Part 1
Author(s): Chaturvijay
Publisher: Sarabhai Manilal Nawab
View full book text
________________
श्री सिद्धार्थकुलाम्बर ० श्रीसिद्धार्थनरेन्द्र ०
श्रीसिद्धार्थनरेन्द्र वंश कमला • श्रीसिंहसेननृप० (नि. स्तु. १४) श्रीसुव्रत ! भ्राजि (हे. २०)
श्रीसेढीतटिनीतटे ०
श्रीसोपारक०
श्रीसोपारकपत्तना • श्रीस्तम्भनं पार्श्वजिनं श्रीहरिकुलहीराकर
श्रुत्वा श्रद्धाय ०
श्रेयसां पद
श्रेयः शालः सहःशाली
श्रेयः श्रियं प्राप विमुच्य • श्रेयः श्रियां मङ्गल०
श्रेयः श्रियां मङ्गल० (पादपूर्तिः)
श्रेयः श्रीणां नमतां०
श्रेयः श्रीणां निधानं ०
वीरजिनस्तवनम्
वीरस्तोत्रम् ( पञ्चकल्याणकरूपम् )
वीरनिर्वाणकल्याणकस्तवः अनन्तजिनस्तुतिः
मुनिसुव्रतजिनस्तवनम्
स्तम्भनपार्श्वचैत्यवन्दनम्
१२
१९
४ निर्नामका
विवयविजयः
सोमतिलकसूरिः जिनप्रभसूरिः
५ हेमविजयः
निर्नामकम्
सोपारकजिनस्तवनम् ( विविधच्छन्दः) ३२ निर्नामकम्
ऋषभजिनस्तुतिः
स्तम्भनकपार्श्वनाथस्तवनम्
नेमिजिनस्तवनम् ( क्रियागुप्तम् )
आत्मनिन्दाष्टकम्
युगादिदेवस्तवनम्
"
जिनसोमसूरिः
२०
जिनप्रभसूरिः
१०
१. जिनप्रभसूरिः
६
निर्नामकम्
११
८
वर्द्धमानजिनस्तवः (निर्वर्ण्य : सटीक : ) वीर (१३ क्रियास्थानगर्भ) स्तवनम् ३२
रत्नाकरपञ्चविंशतिका (सटीका)
२५
पार्श्वजिनस्तुतिः अर्बुदमण्डनयुगादिजिनस्तवनम् सीमन्धरजिनस्तवनम्
सूरचन्द्रः विनयविजयोपा० रत्नाकरसूरिः
४ निर्नामका
२५ लक्ष्मीसागरसूरिः
१९ सहजमण्डनगणि:
३।१२
३।२२
१८
१२
१८
१२
१२
१४
२२
२५
१४।२४
३५
३६.
१४
१२
५२
जैनस्तोत्रसन्दोहे |
Page Navigation
1 ... 597 598 599 600 601 602 603 604 605 606 607 608 609 610 611 612 613 614 615 616 617 618 619 620 621 622 623 624 625 626 627 628 629 630 631 632 633 634 635 636 637 638 639 640 641 642 643 644 645 646 647 648 649 650 651 652 653 654 655 656 657 658 659 660 661 662