Book Title: Jainstotrasandohe Part 1
Author(s): Chaturvijay
Publisher: Sarabhai Manilal Nawab
View full book text
________________
रचितवृत्तियुतम्] पद्मावत्यष्टकम् । सहस्रज्वलदनलशिखालोलपाशाङ्कुशाब्या, तस्याः सम्बोधनं क्रियते व्याघ्रोरोल्कासहस्रज्वलदनलशिंखालोलपाशाङ्कुशाढये !-तमापतनज्वालासहस्रदेदीप्यमानानलज्वालाचञ्चलपाशकरिकलभकुम्भविदारणप्रहरणे ! इत्यर्थः । पुनः 'ॐ क्रो हाँ मन्त्ररूपे !' ॐ च को च ह्रौ च ॐ को हाँ, ॐ को ह्रीं एवंरूपो य एव मन्त्रः ॐ को ही मन्त्रः, तत्स्वरूपे ! ॐ को ह्री मन्त्ररूपे प्रतीते!। पुनरपि कीदृशे ! 'क्षपितकलिमले !' क्षपितः कलिमलो यया सा तस्याः सम्बोधनं हे क्षपितकलिमले !-विघटितपापमले ! । अस्य भावनामाह श्रीकार नामगर्भ तस्य बाह्ये षोडशदलेषु लक्ष्मीबीजमालिख्य निरन्तरं ध्यानमानं पिङ्गलादिद्रव्यैः सौभाग्यं भवति ।
द्वितीयः प्रकार:-षट्कोणं अस्य चक्रमध्ये ऐकारस्य नामगर्भितस्य बाये क्लीकारं दातव्यम् । बहिरपि सौ संलिख्य कोणेषु ॐ क्ली क्ल्ही हा ह्रीं ह्री संलिख्य मायाबीजं त्रिविधमायावेष्टय निरन्तरं स्मर्यमाणे काव्यशक्तिर्भवति ।
अथ तृतीय प्रकारः
षट्कोणं चक्रमध्ये ऐ क्ली ह्रौ नाममध्ये, ततः कोणेषु ॐ ह्रीं क्ली द्रवे नमः, ॐ ह्रीं क्ली द्रावे नमः, ओ ही धंदे नमः, ओ ह्रीं द्रवे नमः, ॐ ह्री द्रवे नमः, ॐ ह्री द्रावे नमः, ओ ही पद्मिनी नाम आलिख्य बहिरष्टदलेषु मायाबीजं दातव्यम् | बाह्येषु षोडशदलेषु कामाक्षरबीजं दातव्यम् , बाह्येषु ह्रौ संलिख्य बहिरष्टदलाने मायाबीजं संलिख्य मध्येषु
ॐ ॐ को ह्री जयाय नमः, विजयाय नमः, अजिताय नमः, अपराजिताय नमः, जयन्ती नमः, विजयन्ती नमः, भद्रायै नमः, ओ हा जो हा शान्तायै नमः आलिख्य बाह्ये मायाबीजं त्रिगुणं वेष्ट्य माहेन्द्रचक्राङ्कितं चतुःकोणेषु लकारं लेख्यम् ।
इदं चक्रं कुङ्कुमगोरोचनादिसुगन्धि द्रव्यैर्भूर्जपत्रे संलिख्यं सा मूलविद्या ।। . ॐ आ का ही धरणेन्द्राय ह्री पद्मावतीसहिताय को है ही फुट् स्वाहा श्वेतपुष्पैः पञ्चाशत्सहस्रप्रमाणानि एकान्तस्थाने मानेन जापेन दशांशहोमेन
![](https://s3.us-east-2.wasabisys.com/jainqq-hq/c1d0e6420d3f5db70131d95beda0ddd6af8ae06ed7d7d9891264e2059732297d.jpg)
Page Navigation
1 ... 626 627 628 629 630 631 632 633 634 635 636 637 638 639 640 641 642 643 644 645 646 647 648 649 650 651 652 653 654 655 656 657 658 659 660 661 662