Book Title: Jainstotrasandohe Part 1
Author(s): Chaturvijay
Publisher: Sarabhai Manilal Nawab

View full book text
Previous | Next

Page 627
________________ ७८ तत्राद्यं वृत्तमाह जैनस्तोत्रसन्दोहे | [ पार्श्वदेवर्गणि श्रीमद्गीर्वाणचक्रस्फुटमुकुटतटीदिव्यमाणिक्यमालाज्योतिचीला करालस्फुरितमुकुरिकाघृष्टपादारविन्दे ! | व्याघ्रोरोल्कासहस्र ज्वलदनलशिखालोलपाशाङ्कुशाढये ! ७७ ॐ को ही मन्त्ररूपे ! क्षपितकलिमले ! रक्ष मां देवि ! पद्मे ! || " रक्ष - पालय ! हे देवि ! पद्मावति ! शासनदेवि ! । कम् ? मां ? स्तुतिकर्तारम् । कीदृशे देवि ! ? ' श्रीमद्गीर्वाणचक्रस्फुटमुकुटतटीदिव्यमाणिक्यमाला ज्योतिर्वालाकरालस्फुरितमुकुरिकाष्टष्टपादारविन्दे ! ' श्रीर्विद्यते येषां ते श्रीमन्तः श्रीमन्तो गीर्वाणाः श्रीमद्गीर्वाणाः, तेषां चक्रं श्रीमद्गीर्वाणचक्रम्, स्फुटानि च तानि मुकुटानि च स्फुटमुकुटानि, श्रीमद्गीर्वाचक्रे स्फुटमुकुटानि श्रीमद्गीर्वाणचक्रस्फुटमुकुटानि । तटे भवा तटी, तेषां मुकुटानां तटी श्रीमद्गीर्वाणचक्रस्फुटमुकुटतटी । दिव्यानि - प्रधानानि माणिक्यानि, दिव्यमाणिक्यानि तेषां दिव्यमाणिक्यानां माला दिव्यमाणिक्य माला, तासां श्रीमद्गीर्वाणचक्रस्फुट मुकुटतटीनां दिव्यमाणिक्यमाला श्रीमद्गीर्वाणचक्रस्फुटमुकुटतटीदिव्यमाणिक्यमाला, तस्या ज्योतिः - तेजः, तस्य ज्वाला श्रीमद्गीर्वाणचक्रस्फुटमुकुटतटीदिव्य माणिक्यमालाज्योतिर्ज्वाला, तया करालं । स्फुरिता मुकुरिका स्फुरितमुकुरिका, श्रीमद्गीर्वाणचक्रस्फुटमुकुटतटीदिव्यमाणिक्यमालाज्योति ज्वालाकरालस्फुरितमुकुरिका । पादावेवाऽरविन्दे घृष्टा चासौ पादारविन्दा च घृष्टपादारविन्दा, श्रीमद्गीर्वाणचक्रस्फुटमुकुटतटीदिव्यमाणिक्यमालाज्योतिर्ज्वाला करालस्फुरितमुकुरि कावृष्टपादारविन्दे ! त्रिदशनिकुरम्बस्ल ? चलकिरीटपर्यस्तप्रधानरत्नमालादीप्तिशिखा- रौद्रस्पूर्ण्यमानमुकुरिकया घर्षितचरणेन्दीवर ! पुनरपि कीदृशे ? व्याघ्नोरोल्कासहस्रज्वलदनलशिखालोलपाशाङ्कुशाढये ! ' व्याघ्रोरोश्च ता उल्काश्च व्याघ्रो• रोल्काः तासां सहस्राणि व्याघ्रोरोल्कासहस्राणि । ज्वलंश्चासावनलश्च ज्वलदनलः, तस्य शिखा ज्वलदनलशिखा, व्याघोरोल्का सहस्त्राणि च ज्वलदनलशिखा च, पाशश्च अङ्कुशं च पाशाङ्कुशे, लोले च ते पाशाङ्कुशे च लोलपाशाङ्कुशे, ते च, व्याघ्रोरोल्का सहस्रज्जलदनलशिखालोलपाशाङ्कुशाः, तैः आढ्या व्याघ्रोरोल्का -

Loading...

Page Navigation
1 ... 625 626 627 628 629 630 631 632 633 634 635 636 637 638 639 640 641 642 643 644 645 646 647 648 649 650 651 652 653 654 655 656 657 658 659 660 661 662