Book Title: Jainstotrasandohe Part 1
Author(s): Chaturvijay
Publisher: Sarabhai Manilal Nawab

View full book text
Previous | Next

Page 635
________________ जैमस्तोत्रसन्दोहे । [ श्रीपार्श्वदेवगण हाँ संदेव हाँस नामगर्भितो बहिश्चतुर्दलं ही क्षा संलिख्यम् । एतद् यन्त्र गोरोचनयाsनामिकारक्तेन भूर्जे संलिख्य एरण्डनलिकायां प्रक्षिप्यं राज्यमहत्तमप्रभृतीनां वश्यं भवति । कौलिक प्रयोगः । ही नगरं नृपं क्षोभयति । नामगर्भितो बहिः ठकारद्वयं वेष्टयं, बाह्ये षोडशाद्वै मायाबीजं देयम्, बाह्ये मायया त्रिर्वेष्टयम् । एतद् यन्त्र कुङ्कुमगोरोचनादि शुभद्रव्यैर्भूर्जे लिखेत्, कुसुम्भरक्तसूत्रेण वेष्म रक्तकणवीरपुष्पैरटोत्तरशतानि जापे क्रियमाणे पुरुषपुरक्षोभो भवति । नामाक्षराणि नित्यं जपेत् नृपं पुरं ग्रामं च क्षोभयति । षट्कोणमध्ये यन्नामगर्भितो बाह्ये हम्र्यू सम्पुटस्थं कोणेषु रं देयम् ज्वलनसहितम् । एतद् यन्त्र श्मशानाङ्गारकपित्थेन श्मशानकर्पटे लिखेत् । श्मशाने निखनेत् सद्य उच्चाटयन्ति । अनेन मन्त्रेण सप्ताभिमन्त्रितं कृत्वा निखनेत् । ॐ ह्रीं ह्री हू हौ फुट् वः नामग० a नामगर्भितो ठवेष्ठयं बहिरष्टदल रः संलिख्य वायसरुधिरेण यस्य नाम लिखेत् स महा ज्वरेण गृह्यते । षट्कोणमध्ये यन्नामगर्भितो कोणेषु यं ६ बाह्ये निरन्तरं संपूर्यते । एतद् यन्त्रं विषेण श्मशानाङ्गारेण कनकरसेन पादपांशुना सह भूर्ये यस्य नाम आलिखेत् प्रेतवने निर्जितम् ॐकारवेष्टयं बहिरटा यं देयम् । , एतद् यन्त्रं विषकनकरसेन ध्वजाग्रपटे नाम यस्य लिखित्वा श्मशाने निखनेत् | उच्चाटयति । यस्य नाममध्ये हम्र्यू सम्पुटस्थं बहिश्चतुर्दलं यं देयम् । एतद् यन्त्रं श्मशानाङ्गारेण निम्वपत्ररसेन ध्वजकपटे लिखित्वा ध्वजाग्रे बद्ध्वा उच्चाटयति ।

Loading...

Page Navigation
1 ... 633 634 635 636 637 638 639 640 641 642 643 644 645 646 647 648 649 650 651 652 653 654 655 656 657 658 659 660 661 662