Book Title: Jainstotrasandohe Part 1
Author(s): Chaturvijay
Publisher: Sarabhai Manilal Nawab

View full book text
Previous | Next

Page 647
________________ ९८ जैनस्तोत्रसन्दोहे। [पार्श्वदेवगणि .. ramhaana च नर २ रम २ फुरु २ एकाहिकं द्वयाहिकं व्याहिकं चातुर्थिकं ज्वरं अर्धमासिकं संवत्सरज्वरं पिशाचज्वरं वेलाज्वरं मूर्तज्वरं सर्वज्वरं विषमज्वरं प्रेतज्वर भूतज्वरं ग्रहज्वरं राक्षसग्रहज्वरं महाज्वरं रेवतीज्वरं ग्रहज्वरं दुर्गाग्रहज्वरं किङ्किणीग्रहज्वरं त्रासय २ नाशय २ छेदय २ भेदय २ हन २ दह २ पच २ क्षोभय २ पार्श्वचन्द्र आज्ञापयति । ॐ ह्रीं ह्रौं पद्मावति ! आगच्छ २ ह्री हँ स्वाहा । सर्वभयरक्षिणीविद्यामन्त्रद्वयमेतत् । अभ्यस्यते ज्वरनाशो भवति । हरन्ती-नाशयन्ती । अस्य भावना ऐं ह्रीं क्ली ब्लूँ आँ को श्री ब्लाँ म्लो ग्लै सर्बाङ्गसुन्दरी क्षोभि २ क्षोभय २ सर्वाङ्गं त्रासय २ हुं फट् स्वाहा । एषा विद्या निरन्तरं ध्यायमाना दुष्टरोग नाशयति । हरहर इति साधना माया बीजं नामगर्भितस्य बहिश्चतुर्दलेषु पार्श्वनाथं संलिख्य वाह्ये हर २ वेष्टयं बहिः ह हा हि ही हु हू हे है हो हो हं हः, बहिः ककारादिक्षकारपर्यन्ता मातृका लिख्यते, बहिर्भुजगपदा दातव्याः । एतद् यन्त्रं कुङ्कुमगोरोचनया भूज संलिख्य कुमारीसूत्रेण वेष्टव्यं निजभुजे धारयेत् यः पुरुषः स स्वजनवल्लभो । भवति । श्रीमान् । अपुत्रा लभते पुत्रं निन्दवो जीवितप्रजाः । यन्त्रधारणमात्रेण दुर्भगा सुभगा भवेत् ॥ प्रभवति विषं न भूतं सन्निहितं पेटकाश्च भूताश्च । संस्मरणादस्य सत्यं पापमपि नाशमुपयाति ॥ द्वितीयम् हुंकारं नामगर्भितस्य बहिः धुंकारं वेष्टय बाह्ये षोडशदले रमध्येषु स्वरा दातव्याः । बाह्ये षोडशपत्रेषु ऐ हाँ हाँ ह्रीं क्लीं क्षः प्लूं प्ली हाँ हाँ हँ ह्रौं हः ठः आलिख्य बाह्यदलाने ॐकारं ह्रीकारं दातव्यम् ।

Loading...

Page Navigation
1 ... 645 646 647 648 649 650 651 652 653 654 655 656 657 658 659 660 661 662