________________
९८
जैनस्तोत्रसन्दोहे।
[पार्श्वदेवगणि
..
ramhaana
च नर २ रम २ फुरु २ एकाहिकं द्वयाहिकं व्याहिकं चातुर्थिकं ज्वरं अर्धमासिकं संवत्सरज्वरं पिशाचज्वरं वेलाज्वरं मूर्तज्वरं सर्वज्वरं विषमज्वरं प्रेतज्वर भूतज्वरं ग्रहज्वरं राक्षसग्रहज्वरं महाज्वरं रेवतीज्वरं ग्रहज्वरं दुर्गाग्रहज्वरं किङ्किणीग्रहज्वरं त्रासय २ नाशय २ छेदय २ भेदय २ हन २ दह २ पच २ क्षोभय २ पार्श्वचन्द्र आज्ञापयति ।
ॐ ह्रीं ह्रौं पद्मावति ! आगच्छ २ ह्री हँ स्वाहा ।
सर्वभयरक्षिणीविद्यामन्त्रद्वयमेतत् । अभ्यस्यते ज्वरनाशो भवति । हरन्ती-नाशयन्ती । अस्य भावना
ऐं ह्रीं क्ली ब्लूँ आँ को श्री ब्लाँ म्लो ग्लै सर्बाङ्गसुन्दरी क्षोभि २ क्षोभय २ सर्वाङ्गं त्रासय २ हुं फट् स्वाहा ।
एषा विद्या निरन्तरं ध्यायमाना दुष्टरोग नाशयति । हरहर इति साधना
माया बीजं नामगर्भितस्य बहिश्चतुर्दलेषु पार्श्वनाथं संलिख्य वाह्ये हर २ वेष्टयं बहिः ह हा हि ही हु हू हे है हो हो हं हः, बहिः ककारादिक्षकारपर्यन्ता मातृका लिख्यते, बहिर्भुजगपदा दातव्याः । एतद् यन्त्रं कुङ्कुमगोरोचनया भूज संलिख्य कुमारीसूत्रेण वेष्टव्यं निजभुजे धारयेत् यः पुरुषः स स्वजनवल्लभो । भवति । श्रीमान् ।
अपुत्रा लभते पुत्रं निन्दवो जीवितप्रजाः ।
यन्त्रधारणमात्रेण दुर्भगा सुभगा भवेत् ॥ प्रभवति विषं न भूतं सन्निहितं पेटकाश्च भूताश्च । संस्मरणादस्य सत्यं पापमपि नाशमुपयाति ॥ द्वितीयम्
हुंकारं नामगर्भितस्य बहिः धुंकारं वेष्टय बाह्ये षोडशदले रमध्येषु स्वरा दातव्याः । बाह्ये षोडशपत्रेषु ऐ हाँ हाँ ह्रीं क्लीं क्षः प्लूं प्ली हाँ हाँ हँ ह्रौं हः ठः आलिख्य बाह्यदलाने ॐकारं ह्रीकारं दातव्यम् ।