________________
रचितवृत्तियुतम् ]
पद्मावत्यष्टकम् ।
९९
एतद् यन्त्रं कुङ्कुमगोरोचनया भूर्जपत्रे संलिख्य कुमारीसूत्रेण वेष्टय बाहौ धारणीयम्, सर्पविष-ज्वलन - दाघज्वर-भूतशाकिनी प्रभृतिरक्षा भवति हुङ्कारम्। यन्त्रमुच्यते । ' भीमैकनादे ! ' महाघोरे ! प्रतीतनादे ! प्रल्हादे (?) पुनः कीदृशी ? पद्मे ! - पद्मावती देवी इति सम्बन्धः । पुनरपि कीदृशे ? पद्मासनस्थे ! ' पद्म-आसने तिष्ठति या सा पद्मासनस्था, तस्याः सम्बोधनं पद्मासनस्थे । ? पङ्केरुहासनस्थे ! । पुनरपि कीदृशे ? देवेन्द्रवन्द्ये ! ' देवेन्द्रर्वन्द्या देवेन्द्रवन्द्या, तस्याः सम्बोधनं देवेन्द्रवन्द्ये !
"
"
इदानीं शान्तिक- पौष्टिक - तुष्टिक - यन्त्रं विषहरयन्त्रं मन्त्रं सप्रपञ्चमाहकोपं वं झं सहंसः कुवलयकलितोद्दामलीलाप्रबन्धे !
ँ ँ
ह्रा ह्री हूँ: पक्षबीजैः शशिकरधवले ! प्रक्षरत्क्षीरगौरे ! |
व्यालव्याबद्रकूटे ! प्रबलबलमहाकालकूटं हरन्ती हाहा हूंकारनादे ! कृतकरमुकुलं रक्ष मां देवि ! पद्मे ! |
८
रक्ष - पालय । कम् ? माम् । कासौ कर्त्री ? पद्मावती । कीदृशम् ? कृतकरमुकुलम् ' विहितपाणिकमलमीलनम् । कीदृशम् ? को पं वं झ सहंसः ' कोपं च वं च झं च कोपं वंझं सह इंसेन वर्तते यः सहसः ।
तत्राद्यपदस्य भावनामाह
·
ॐ को पँ वँ झैँ हंसः । वस मन्त्रः ।
ॐ क्षाँस हूँ ह्रीं स्वो सनौ हँस: चक्रमुद्रया प्रयुञ्जीत । पुनः कथम्भूते ? कुवलयकलितोद्दामलीला प्रबन्धे ! ' कुवलयं - पृथ्वीवलयं, अथवा कुवलयैःनीलोत्पलैः कृत्वा कलितः उद्दामः - स्फारो लीलाप्रबन्ध: - क्रीडासमूहो यस्याः सा, तस्याः सम्बोधनं ' कुवलयकलितोद्दाम लीलाप्रबन्धे !
>
muntany
4
तस्या मन्त्रः -ॐ कुकुवलयहसः । कुसुममन्त्रः । पुनरपि कथम्भूते ? शशिकरधवले ! ' शशिनः कराः शशिकराः तद्वत् धवला
शशिकर
धवला, तस्याः सम्बोधनं शशिकरधवले ! शुधांशुकिरणावदाते ! | हाँ
❤
✔
कृत्वा ह्रीँ ह्वाँ ह्रः पक्षिबीजै: हाँ च हाँ च पक्षिच ह्रीँ ह्रीं ह्रः पक्षयः
今