Book Title: Jainstotrasandohe Part 1
Author(s): Chaturvijay
Publisher: Sarabhai Manilal Nawab

View full book text
Previous | Next

Page 641
________________ जैनस्तोत्रसन्दोहे। [श्रीपार्श्वदेवगणि ~ ~ ~ ~ ~ ~ ~~ २, तुष्टिं कुरु २, स्वस्ति कुरु २, ॐ आ को ह्रीं ह्रौ पद्मावति ! आगच्छ २, सर्वभयं मम रक्ष २, सर्वसिद्धिं कुरु २, सर्वरोग नाशय २, किन्नर-किंपुरुष-गरुड-गन्धर्व ८ कुष्माण्डिनी-डाकिनी-बन्धं सरय २, सर्वशाकिनी मर्दय २ संयोगिनीगणं चूर्णय २ नृत्य २, गाय २, कल २, किलि २, हिलि २, मिलि २, सुलु २, मुलु २, कुल २, कुरु २, अस्माकं वरदे ! पद्मावति ! हन २, दह २,पच २, सुदर्शनचक्रेण छिन्द २, ह्रीं क्लीं ह्रीं ह्रा हाँस हूँ मैं हुँ प्री प्ली श्री श्री श्री हाँ २ प्रां २, प्री २, k २, पद्मावती धरणेन्द्र आज्ञापयति स्वाहा । एष मन्त्रः पठितसिद्धः, निरन्तरं स्मर्यमाणेन भूतग्रहब्रह्मब्रह्मराक्षसवेतालप्रभृतिशाकिनीज्वररोगचोरारिमारिनिग्रहव्याघ्रव्यालसर्पवृश्चिकमूषकलूतपादकण्ठशिरोरोगान् नाशयति । ॐ मृङ्गिरेटी किरेटी जंभय२ क्ली पय २ घृतटकं स्वाहा । ॐ नमो भगवति काली महाकाली चांडाली अमुकस्य रुधिरं पिब २ सहृदयं भित्त्वा हिलि २ चांडालिनी मातंगिनी स्वाहा । ॐ नमो भगवती काली महाकाली रुद्रकाली नमोऽस्तु हन २ दह २ छिंद २ छेदय भेदय २, त्रिशूलेन हुंहः २ स्वाहा । विद्यात्रयं सप्त वारानभिमन्त्र्य तद्दीयते शूलं नाशयति । ___ ॐ नमो भगवती कराली महाकराली । ॐ ह्रीनमो महामोह २ सम्मोहनीयमहाविद्ये ! जम्भय २ स्तंभय २ मोहय २ मूर्छय २ क्लेदय २ आकर्षय २ पातय २ हु नरेशं मोहनी ऐ दी त्री हौ आगच्छ कराली स्वाहा। ___ एषा विद्या निरन्तरं द्वादश सहनाणि करजापे सिद्धिर्भवति। मोहनीविद्या। आँकाँही अजिते आगच्छ ह्री स्वाहा । ॐ नमो जम्भे मोहे थंभे थंभिनी स्वाहा । ॐ नमो भगवति गङ्गादेवी कालिकादेवी आह्वानम् । ॐ महामोहे स्वाहा।

Loading...

Page Navigation
1 ... 639 640 641 642 643 644 645 646 647 648 649 650 651 652 653 654 655 656 657 658 659 660 661 662