Book Title: Jainstotrasandohe Part 1
Author(s): Chaturvijay
Publisher: Sarabhai Manilal Nawab
View full book text
________________
रचितवृत्तियुतम्] पद्मावत्यष्टकम् ।
. ही श्री देवदत्तं ह्रीं श्री संलिख्य बाह्ये षोडशार्द्ध ह्रीँ श्री संलिख्व बाह्य षोडशार्द्ध ही श्री देयम् ।
एतद् यन्त्रत्रयं कुङ्कुमगोरोचनया भूर्जे संलिख्य कुमारीसूत्रेण वेष्ट्य बाहो धारणीयं बालानां शान्तिरक्षा भवति । सर्वजनप्रियः । दुर्भगस्त्रीणां सौभाग्यं भवति ।
क्षजहसममलवयू मिदं पिण्डाक्षराणि मध्ये नामगर्भिते संलिख्य कुङ्कुमगोरोचनया भूर्जे लिखेत् , बाहो धारणीयम् । वश्यो भवति । - षट्कोणचक्रमध्ये मायानामगर्भितकोणेषु ही यं संलिखेत् बाह्ये हाँ ६ देयम् । - एतद् यन्त्रं कुङ्कुमगोरोचनया सरावसम्पुटमध्ये प्रक्षिप्य स्वीकृता (१) निस्थाप्यं । वश्यो भवति । .मायाश्रीनामगर्भितो बहिर्मायावेष्टयं, बहिरष्टार्द्धमायादेयम् ।
एतद् यन्त्रं कुङ्कुमगोरोचनादिसुगन्धद्रव्यभूर्जे लिखेत् वस्त्रे कण्ठे हबाौ धारणीयम् । आयुर्वृद्धि अपमृत्युनाशरक्षा, ज्वरभूतपिशाचस्कन्धअपस्मारप्रहगृहीतस्य बन्दितस्य तत्क्षणादेव शुभं भवति ॥ __मायात्रिधावेष्टयं ॐ ह्रां ही हूँ ह्रौ हः क्षः यः । षट्कोणम् ।
ॐकारं नामविदर्भिते तत्कोणेषु हूँ ॐ २ हूँ ४ बाह्ये ह्री ह्री स्वाहा । एतद यन्त्रं नागवल्लया पत्रेषु चूर्णेन लिखेत् , सप्ताभिमन्त्रितं एतत् दीयते । वेलाज्वरं नाशयति ।
अथवा–बाह्य ह्रीं ॐ। शुभद्रव्यैर्भूर्जे संलिख्य बाहौ धारणीयं नित्यज्वरादीन् नाशयति ।
मायाबीजं नामगर्भितं बहिर्वकारवेष्टितं, बहिरष्टार्द्ध श्रीदेवदत्तडं ही संलिख्य माया त्रिधा वेष्टयम् ॥
एतद् यन्त्रं गोरोचनया भूर्जे विलिखेत् । कण्ठे हस्ते का बद्ध्वा चोरभयं न भवति । अमोघविद्यां करोति ॥
Page Navigation
1 ... 632 633 634 635 636 637 638 639 640 641 642 643 644 645 646 647 648 649 650 651 652 653 654 655 656 657 658 659 660 661 662