________________
रचितवृत्तियुतम्] पद्मावत्यष्टकम् ।
. ही श्री देवदत्तं ह्रीं श्री संलिख्य बाह्ये षोडशार्द्ध ह्रीँ श्री संलिख्व बाह्य षोडशार्द्ध ही श्री देयम् ।
एतद् यन्त्रत्रयं कुङ्कुमगोरोचनया भूर्जे संलिख्य कुमारीसूत्रेण वेष्ट्य बाहो धारणीयं बालानां शान्तिरक्षा भवति । सर्वजनप्रियः । दुर्भगस्त्रीणां सौभाग्यं भवति ।
क्षजहसममलवयू मिदं पिण्डाक्षराणि मध्ये नामगर्भिते संलिख्य कुङ्कुमगोरोचनया भूर्जे लिखेत् , बाहो धारणीयम् । वश्यो भवति । - षट्कोणचक्रमध्ये मायानामगर्भितकोणेषु ही यं संलिखेत् बाह्ये हाँ ६ देयम् । - एतद् यन्त्रं कुङ्कुमगोरोचनया सरावसम्पुटमध्ये प्रक्षिप्य स्वीकृता (१) निस्थाप्यं । वश्यो भवति । .मायाश्रीनामगर्भितो बहिर्मायावेष्टयं, बहिरष्टार्द्धमायादेयम् ।
एतद् यन्त्रं कुङ्कुमगोरोचनादिसुगन्धद्रव्यभूर्जे लिखेत् वस्त्रे कण्ठे हबाौ धारणीयम् । आयुर्वृद्धि अपमृत्युनाशरक्षा, ज्वरभूतपिशाचस्कन्धअपस्मारप्रहगृहीतस्य बन्दितस्य तत्क्षणादेव शुभं भवति ॥ __मायात्रिधावेष्टयं ॐ ह्रां ही हूँ ह्रौ हः क्षः यः । षट्कोणम् ।
ॐकारं नामविदर्भिते तत्कोणेषु हूँ ॐ २ हूँ ४ बाह्ये ह्री ह्री स्वाहा । एतद यन्त्रं नागवल्लया पत्रेषु चूर्णेन लिखेत् , सप्ताभिमन्त्रितं एतत् दीयते । वेलाज्वरं नाशयति ।
अथवा–बाह्य ह्रीं ॐ। शुभद्रव्यैर्भूर्जे संलिख्य बाहौ धारणीयं नित्यज्वरादीन् नाशयति ।
मायाबीजं नामगर्भितं बहिर्वकारवेष्टितं, बहिरष्टार्द्ध श्रीदेवदत्तडं ही संलिख्य माया त्रिधा वेष्टयम् ॥
एतद् यन्त्रं गोरोचनया भूर्जे विलिखेत् । कण्ठे हस्ते का बद्ध्वा चोरभयं न भवति । अमोघविद्यां करोति ॥