________________
जैनस्तोत्रसन्दोहे। [श्रीपार्श्वदेवगणि- .
ॐ नमो सुप्रीवाय वार्षिकसौम्यवचनाय गौरीमुखी देवी शूलिनी हूं २ चामुण्डे ! स्वाहा ॥
अनया विद्यया सकलं परिजप्य कणवीरलताः सप्ताभिमन्त्रिताः कृत्वा उखलमुसले ताडयेत् यथा यथा ताडयति तथा तथा योगिनी भूतास्ताडिता भवन्ति । प्रताडनविद्या । अष्ठशतको जापः ॥ ___. ॐकारनामगर्भितो वहिरश्चतुर्दलमध्ये ॐ मुनिसुव्रताय संलिख्य बहिः हर २ वेष्टय बहिः कगादिशकारपर्यन्तं वेष्ट्यम् , मायाबीज त्रिधा वेष्ट्यम् , यथा द्वितीयं चंकारं नामगर्भितस्य बहिरचतुर्दलं वकारं दातव्यम् बहिरष्टपत्रेषु रकारं देयम् , तृतीयं मायाबीजं नामगर्भितो बहिरष्टार्द्ध चकारं देयम् , बहिरगारेषु माया देया ।
एतद् यन्त्रं कुङ्कुमगोरोचनया भूर्जे संलिख्य दुष्टवश्योपसगों दाघभुपशमयति ।
ही नामगर्भितं क्षं वेष्टयं बाह्ये मायात्रिधा वेष्ट्य बहिरष्टा? क्षं ही * ही संलिख्य विदिगरेषु देवदत्तं देयम् ।
द्वितीयम्
नामगर्भितो बहिः स्वरावेष्टयं बाह्ये ॐ ह्रीं चामुण्डा स्वाहा । वेष्ट्य बाह्यं वलयं पूरयेत् ।
एतद् यन्त्रद्वयं कुङ्कुमगोरोचनया भूर्जे संलिख्य सूत्रेणावेष्ट्य बाहो धारणीयम् । प्रथमं यन्त्र बन्ध्यायां गुर्विणी च मृतवत्सा तद् धारयेत् । काकवन्ध्या प्रसवति । सर्वभूतपिशाचप्रभृतीनां रक्षा । बालप्रहरक्षणे रक्षा भवति ।
मायाग: नामगर्भितो बहिरष्टषत्रेषु रं देयम् । यथा रक्षा । द्वितीयप्रकारः
मायाबीजं नामगर्भितो बहिरष्टार्द्ध मायाबीजं देयम् । यथा । तृतीयम