________________
रचितवृत्तियुतम्] पद्मावत्यष्टकम् । सहस्रज्वलदनलशिखालोलपाशाङ्कुशाब्या, तस्याः सम्बोधनं क्रियते व्याघ्रोरोल्कासहस्रज्वलदनलशिंखालोलपाशाङ्कुशाढये !-तमापतनज्वालासहस्रदेदीप्यमानानलज्वालाचञ्चलपाशकरिकलभकुम्भविदारणप्रहरणे ! इत्यर्थः । पुनः 'ॐ क्रो हाँ मन्त्ररूपे !' ॐ च को च ह्रौ च ॐ को हाँ, ॐ को ह्रीं एवंरूपो य एव मन्त्रः ॐ को ही मन्त्रः, तत्स्वरूपे ! ॐ को ह्री मन्त्ररूपे प्रतीते!। पुनरपि कीदृशे ! 'क्षपितकलिमले !' क्षपितः कलिमलो यया सा तस्याः सम्बोधनं हे क्षपितकलिमले !-विघटितपापमले ! । अस्य भावनामाह श्रीकार नामगर्भ तस्य बाह्ये षोडशदलेषु लक्ष्मीबीजमालिख्य निरन्तरं ध्यानमानं पिङ्गलादिद्रव्यैः सौभाग्यं भवति ।
द्वितीयः प्रकार:-षट्कोणं अस्य चक्रमध्ये ऐकारस्य नामगर्भितस्य बाये क्लीकारं दातव्यम् । बहिरपि सौ संलिख्य कोणेषु ॐ क्ली क्ल्ही हा ह्रीं ह्री संलिख्य मायाबीजं त्रिविधमायावेष्टय निरन्तरं स्मर्यमाणे काव्यशक्तिर्भवति ।
अथ तृतीय प्रकारः
षट्कोणं चक्रमध्ये ऐ क्ली ह्रौ नाममध्ये, ततः कोणेषु ॐ ह्रीं क्ली द्रवे नमः, ॐ ह्रीं क्ली द्रावे नमः, ओ ही धंदे नमः, ओ ह्रीं द्रवे नमः, ॐ ह्री द्रवे नमः, ॐ ह्री द्रावे नमः, ओ ही पद्मिनी नाम आलिख्य बहिरष्टदलेषु मायाबीजं दातव्यम् | बाह्येषु षोडशदलेषु कामाक्षरबीजं दातव्यम् , बाह्येषु ह्रौ संलिख्य बहिरष्टदलाने मायाबीजं संलिख्य मध्येषु
ॐ ॐ को ह्री जयाय नमः, विजयाय नमः, अजिताय नमः, अपराजिताय नमः, जयन्ती नमः, विजयन्ती नमः, भद्रायै नमः, ओ हा जो हा शान्तायै नमः आलिख्य बाह्ये मायाबीजं त्रिगुणं वेष्ट्य माहेन्द्रचक्राङ्कितं चतुःकोणेषु लकारं लेख्यम् ।
इदं चक्रं कुङ्कुमगोरोचनादिसुगन्धि द्रव्यैर्भूर्जपत्रे संलिख्यं सा मूलविद्या ।। . ॐ आ का ही धरणेन्द्राय ह्री पद्मावतीसहिताय को है ही फुट् स्वाहा श्वेतपुष्पैः पञ्चाशत्सहस्रप्रमाणानि एकान्तस्थाने मानेन जापेन दशांशहोमेन