Book Title: Jainstotrasandohe Part 1
Author(s): Chaturvijay
Publisher: Sarabhai Manilal Nawab

View full book text
Previous | Next

Page 623
________________ ७६ जैनस्तोत्रसन्दोहे। [श्रीभद्रबाहु momen लघुवृत्तिः। योगजं अपहर अपहर मण्डकं अमृतेन सिञ्चय २ उत्थापय २ दण्डेनाक्रम्य विषमविषं ठः ठः ठः स्वाहा । पुरुषमानं दण्डं सप्ताभिमन्त्रितं कृत्वा सर्वसन्धिषु डकिनस्त्रिस्ताडयेत् उत्थापयति। तथा-ॐ को प्रो मृ ठः ३ इत्यनेन मन्त्रेण जलधारा देया डङ्कमुत्थापयति । ऐं ह्रीं श्रीं इति मन्त्रं लक्षमेकं जपेत् , पुरं क्षोभयति रक्तपुष्पैः । ॐ ह्रीं श्रीं क्ली कलिकुण्डस्वामिने नमः एष सर्वार्थसाधको नित्यजापाद् भवति । तथा--ॐ नमो भगवते पार्श्वनाथाय क्षेमङ्कराय ह्रीं नमः । क्षेमङ्करो मन्त्रः । उपसर्गहरस्तोत्रं विवृतं सड़क्षेपतो गुरुमुखेन । विज्ञाय किमपि तत्त्वं विद्याप्रवादाभिधप्रन्थात् ॥ इत्युपसर्गहरस्तोत्रलघुवृत्तिः चन्द्राचार्यकृता समाप्ता ॥

Loading...

Page Navigation
1 ... 621 622 623 624 625 626 627 628 629 630 631 632 633 634 635 636 637 638 639 640 641 642 643 644 645 646 647 648 649 650 651 652 653 654 655 656 657 658 659 660 661 662