Book Title: Jainstotrasandohe Part 1
Author(s): Chaturvijay
Publisher: Sarabhai Manilal Nawab

View full book text
Previous | Next

Page 622
________________ स्वामिप्रणोतम्] उपसर्गहरस्तोत्रम् । इदानी स्तुतेरुपसंहारमाह इय संथुओ महायस ! भत्तिब्भरनिब्भरेण हियएण । ता देव ! दिज बोहिं भवे भवे पास ! जिणचंद ! ॥ ५ ॥ लघुवृत्तिः। 'इय संथुओ' व्याख्या-- इति संस्तुतो महायशः ! भक्तिभरनिर्भरेण हृदयेन । यस्मादेवं तस्मादेव ददासि लमेव ममेत्यध्याहार्यम् । 'बोधि ' सम्यक्त्वं भवे भवे हे पार्श्व ! जिनचन्द्र ! इत्यक्षरार्थः । अत्रापि गुरुपारतंत्र्यागतः सम्प्रदायः प्रोच्यते प्रथमं वं झं हं दत्त क्षि इति नाम दवा बहिरष्टकारसम्पुटं कृत्वा तद्वहिः षोडश स्वरैर्वेष्टयित्वा तदुपरि अष्टदलाम्बुज विधाय दलेषु प्रत्येक ॐ पार्श्वनाथाय ही श्री स्वाहा इत्यालिख्य पुनरपि कमलं द्वादशदलं कृता दलं दलं प्रति हर हर इत्यक्षरद्वयं न्यसेत् , बाह्ये वी क्ष्वी हंस इत्यक्षरैवेष्टयेत् । बाह्ये हकारसम्पुटं, उपरि च एकारसम्पुटं परिकल्प्य बहिः क्ष्वीकारेण त्रिधा वेष्टयेत् । ___इदं यन्त्रं कुङ्कुमचन्दनकर्पूरगोरोचनादिसुरभिद्रव्यभूर्ये समालिख्य ॐ. कुं वं द्वापथति (2) वी वी हंसः स्वाहा । अनेन मन्त्रेण पूजयेत् श्वेतपुष्पैरष्टोत्तरशतसङ्ख्यैदिनत्रयं यावत् । शान्तिकपौष्टिकभूतप्रेतशाकिनीज्वरादिभयं नाशयति । रक्षाप्रयोगे (3) जने कुमारीकर्तितसूत्रेण वेष्ट्य बाहौ धारणीयम् । सर्वत्रापि रक्षा भवति ॥ . अधुना कतिचिन्मन्त्राः प्रतिपाद्यन्ते बृहद्वृत्तिकथिताः ॐ त्म्ल्यू व हं ओं को क्षी ही क्ली ब्लू , द्री ज्वालामालि. नि ! झंकारिणि ! विषं निर्विषं कुरु कुरु स्थावरविषं जङ्गमं जाठरं

Loading...

Page Navigation
1 ... 620 621 622 623 624 625 626 627 628 629 630 631 632 633 634 635 636 637 638 639 640 641 642 643 644 645 646 647 648 649 650 651 652 653 654 655 656 657 658 659 660 661 662