________________
स्वामिप्रणोतम्] उपसर्गहरस्तोत्रम् । इदानी स्तुतेरुपसंहारमाह
इय संथुओ महायस ! भत्तिब्भरनिब्भरेण हियएण । ता देव ! दिज बोहिं भवे भवे पास ! जिणचंद ! ॥ ५ ॥
लघुवृत्तिः। 'इय संथुओ' व्याख्या--
इति संस्तुतो महायशः ! भक्तिभरनिर्भरेण हृदयेन । यस्मादेवं तस्मादेव ददासि लमेव ममेत्यध्याहार्यम् । 'बोधि ' सम्यक्त्वं भवे भवे हे पार्श्व ! जिनचन्द्र ! इत्यक्षरार्थः ।
अत्रापि गुरुपारतंत्र्यागतः सम्प्रदायः प्रोच्यते
प्रथमं वं झं हं दत्त क्षि इति नाम दवा बहिरष्टकारसम्पुटं कृत्वा तद्वहिः षोडश स्वरैर्वेष्टयित्वा तदुपरि अष्टदलाम्बुज विधाय दलेषु प्रत्येक ॐ पार्श्वनाथाय ही श्री स्वाहा इत्यालिख्य पुनरपि कमलं द्वादशदलं कृता दलं दलं प्रति हर हर इत्यक्षरद्वयं न्यसेत् , बाह्ये वी क्ष्वी हंस इत्यक्षरैवेष्टयेत् । बाह्ये हकारसम्पुटं, उपरि च एकारसम्पुटं परिकल्प्य बहिः क्ष्वीकारेण त्रिधा वेष्टयेत् । ___इदं यन्त्रं कुङ्कुमचन्दनकर्पूरगोरोचनादिसुरभिद्रव्यभूर्ये समालिख्य ॐ. कुं वं द्वापथति (2) वी वी हंसः स्वाहा । अनेन मन्त्रेण पूजयेत् श्वेतपुष्पैरष्टोत्तरशतसङ्ख्यैदिनत्रयं यावत् । शान्तिकपौष्टिकभूतप्रेतशाकिनीज्वरादिभयं नाशयति । रक्षाप्रयोगे (3) जने कुमारीकर्तितसूत्रेण वेष्ट्य बाहौ धारणीयम् । सर्वत्रापि रक्षा भवति ॥ . अधुना कतिचिन्मन्त्राः प्रतिपाद्यन्ते बृहद्वृत्तिकथिताः
ॐ त्म्ल्यू व हं ओं को क्षी ही क्ली ब्लू , द्री ज्वालामालि. नि ! झंकारिणि ! विषं निर्विषं कुरु कुरु स्थावरविषं जङ्गमं जाठरं