________________
७६
जैनस्तोत्रसन्दोहे।
[श्रीभद्रबाहु
momen
लघुवृत्तिः। योगजं अपहर अपहर मण्डकं अमृतेन सिञ्चय २ उत्थापय २ दण्डेनाक्रम्य विषमविषं ठः ठः ठः स्वाहा ।
पुरुषमानं दण्डं सप्ताभिमन्त्रितं कृत्वा सर्वसन्धिषु डकिनस्त्रिस्ताडयेत् उत्थापयति। तथा-ॐ को प्रो मृ ठः ३ इत्यनेन मन्त्रेण जलधारा देया डङ्कमुत्थापयति ।
ऐं ह्रीं श्रीं इति मन्त्रं लक्षमेकं जपेत् , पुरं क्षोभयति रक्तपुष्पैः । ॐ ह्रीं श्रीं क्ली कलिकुण्डस्वामिने नमः एष सर्वार्थसाधको नित्यजापाद् भवति ।
तथा--ॐ नमो भगवते पार्श्वनाथाय क्षेमङ्कराय ह्रीं नमः । क्षेमङ्करो मन्त्रः ।
उपसर्गहरस्तोत्रं विवृतं सड़क्षेपतो गुरुमुखेन । विज्ञाय किमपि तत्त्वं विद्याप्रवादाभिधप्रन्थात् ॥
इत्युपसर्गहरस्तोत्रलघुवृत्तिः चन्द्राचार्यकृता समाप्ता ॥