Book Title: Jainstotrasandohe Part 1
Author(s): Chaturvijay
Publisher: Sarabhai Manilal Nawab
View full book text
________________
मुनिप्रणीता ]
वर्द्धमानषत्रिंशिका |
तव जननक्षणे सुरगिरौ विशुद्धभावैः स्वयमपि तैरधीश ! विबुधैरवापि शुद्धिः प्रयाति भवति प्रभो ! सुरभवाद् विदेहोदरं नितान्तमभितः श्रियो ववृधिरेऽयि पृथ्वीपतेः ।
व्यधत्त जिन ! वर्द्धमान इति तेऽभिधां ते न स ह्यतुच्छतरमुन्महोत्सवविधिं विधायामलम् विशुद्धे सिद्धार्थक्षितिपतिकुलेऽपाकृततमा विराजिष्णुर्भासोदयशिखरिणीवेश ! तरणि: ।
तिरस्कुर्वन् दोषाकरमुदयमागास्ततमहा
अमर हैरिणीनेत्रा देव ! स्फुरन्मणिकाञ्चनाभरणरुचिरा चेतो जहे न ते स्वकटाक्षितैः । प्रलयपवनैः क्षुब्धाशेषक्षमाम्बुधिभूधरै
जगच्चक्षुवीर ! त्रिभुवनगतार्थान् प्रकटयन् ॥ ३० ॥
आधिव्याधिव्यथितहृदया विस्मृतस्वस्वभावा
मन्दाक्रान्ता भविजनततिः पापकर्मामयेन ।
६५
त्रिदशशिखरिप्रस्थः क्षोभं प्रयाति कदापि किम्? ॥ ३१ ॥
नानादोषप्रशमनकृता दायिना पुण्यपुष्टिं
॥ २८ ॥
॥ २९ ॥
१ जसौ जसयला वसुग्रहयतिश्च पृथ्वी गुरुः । २ रसै रुदैछिन्ना यमनसंभला गः शिखरिणी । ३ रसयुगहयैम्स स्लो गो यदा हरिणी तदा । ४ मन्दाक्रान्ता मभनततगा गो यतिर्वेदषभिः ।
शान्ति भेजे जिनवर ! भवन्नाममन्त्रौषधेन ॥ ३२ ॥
Page Navigation
1 ... 610 611 612 613 614 615 616 617 618 619 620 621 622 623 624 625 626 627 628 629 630 631 632 633 634 635 636 637 638 639 640 641 642 643 644 645 646 647 648 649 650 651 652 653 654 655 656 657 658 659 660 661 662