________________
मुनिप्रणीता ]
वर्द्धमानषत्रिंशिका |
तव जननक्षणे सुरगिरौ विशुद्धभावैः स्वयमपि तैरधीश ! विबुधैरवापि शुद्धिः प्रयाति भवति प्रभो ! सुरभवाद् विदेहोदरं नितान्तमभितः श्रियो ववृधिरेऽयि पृथ्वीपतेः ।
व्यधत्त जिन ! वर्द्धमान इति तेऽभिधां ते न स ह्यतुच्छतरमुन्महोत्सवविधिं विधायामलम् विशुद्धे सिद्धार्थक्षितिपतिकुलेऽपाकृततमा विराजिष्णुर्भासोदयशिखरिणीवेश ! तरणि: ।
तिरस्कुर्वन् दोषाकरमुदयमागास्ततमहा
अमर हैरिणीनेत्रा देव ! स्फुरन्मणिकाञ्चनाभरणरुचिरा चेतो जहे न ते स्वकटाक्षितैः । प्रलयपवनैः क्षुब्धाशेषक्षमाम्बुधिभूधरै
जगच्चक्षुवीर ! त्रिभुवनगतार्थान् प्रकटयन् ॥ ३० ॥
आधिव्याधिव्यथितहृदया विस्मृतस्वस्वभावा
मन्दाक्रान्ता भविजनततिः पापकर्मामयेन ।
६५
त्रिदशशिखरिप्रस्थः क्षोभं प्रयाति कदापि किम्? ॥ ३१ ॥
नानादोषप्रशमनकृता दायिना पुण्यपुष्टिं
॥ २८ ॥
॥ २९ ॥
१ जसौ जसयला वसुग्रहयतिश्च पृथ्वी गुरुः । २ रसै रुदैछिन्ना यमनसंभला गः शिखरिणी । ३ रसयुगहयैम्स स्लो गो यदा हरिणी तदा । ४ मन्दाक्रान्ता मभनततगा गो यतिर्वेदषभिः ।
शान्ति भेजे जिनवर ! भवन्नाममन्त्रौषधेन ॥ ३२ ॥