________________
जैनस्तोत्रसन्दोहे।
[चतुरविजय
चरम जिनपते ! हिमांशुप्रभाकुन्दरूप्याचल
. तुहिनशिखरिदिग्गजेन्द्रेश्वरक्षीरपाथोनिधीन् । त्रिदशवरवधूसमूहैः सदा गीयमानं मुदा
त्रिभुवनवलये तवाद्यावधि स्पर्द्धते सद्यशः ॥ ३३ ॥ नानाव्याधिगणो न चाब्धिरनलो न क्षुद्रदेवासुर
बातो नीचमहीपतिर्न सबलः प्रत्यर्थिसार्थोऽपि नो । भीत्यै स्यात्करिवल्गितं न भविनः शादलविक्रीडितं
त्वन्नामामलमन्त्रसंस्मृतिकृतो देवार्य ! हे चेतसि ॥ ३४ ॥ विश्वेऽस्मिन् पुत्रपिण्डानसुक्त शतशो नार्यस्त्रिशलया
नान्या त्वादृक्षमन्यं तनयमजनयत् काचित् सुवदना । आशाः सर्वाः समन्ताद् दधति च सततं भानि प्रतिहत
ध्वान्तं प्राच्येव सूते जिन ! जनमहितं भासामधिपतिम्॥३' इत्थं ते त्रैशलेय ! स्तवनमविकलं शृण्वतोऽधीयतो वा
नानाच्छन्दोऽवबद्धं चतुरभविजनस्येदमग्यूं त्रिसन्ध्यम् । देवी सिद्धायिकाख्या मृगपतिगमना स्रग्धंरा नीलवर्णा ।
मातङ्गो यक्षराट् च द्विरदकृतगतिः श्यामरुग रातु सौख्यम्॥३६॥
१. नवनिधिविरतिर्मता रैश्चतुर्भिश्च नाभ्यां प्रभा । २. सूर्याश्वैर्मसजस्तताः सगुरवः शार्दूलविक्रीडितम् । ३. जैया सप्ताश्वषभिर्मरभनययुता म्लौ गः सुवदना । ४. नानां त्रयेण त्रिमुनियतियुता स्रग्धरा कीर्तितेयम् ।।