________________
मुनिप्रणोता] वर्द्धमानष्ििशका।
ग-परिशिष्टम् । श्रीभद्रबाहुस्वामिप्रणीतं उपसर्गहरस्तोत्रम् ।
उवसग्गहरं पासं पासं वदामि कम्मघणमुकं । विसहरविसनिन्नासं मंगलकल्लाण आवासं ॥ १ ॥
श्रीचन्द्राचार्यकृता लघुत्तिः।
श्रीपार्श्वनाथाय नमः । नमस्कृत्य परं ब्रह्म सर्वयोगिनमस्कृतम् ।
उपसर्गहरस्तोत्रं विवृणोमि समासतः ॥ ‘उवसग्गहरं ' इत्यादि,
उपसर्गहरं पाच-पार्श्वयक्षं पार्श्वनाथं च । भगवन्तं किंविशिष्टम् ? कर्मघनमुक्तम् , मङ्गलकल्याण आवासम्, विषधरविषनिर्नाशं च । इत्यक्ष . राथः। वन्दे इति क्रियापदम् ।।
अधुना वृद्धसम्प्रदायः... प्रणवबीजगर्भ देवदत्तनामालिख्य बहिश्चतुर्दले पद्मे प्रत्येक पार्श्वनाथ इत्येकैकमक्षरं दत्वा दलाने हर हर इत्यक्षरद्वयं न्यसेत् , बाये हहा हि ही हु हु हे है हो हो हं हः इत्यक्षरैः सर्वतो वेष्टयेत् । ततस्त्रिगुणमायाबीजेन वेष्टयेत् । इत्येकं यन्त्रम् ॥ १ ॥
तथा वंकाराक्षरोदरे नामाक्षरं दत्वा शेषं पूर्वयन्त्रवन् न्यसेत् । जगबल्लभकरं प्रथमं यन्त्रम् । सौभाग्यकरं द्वितीय यन्त्रम् ॥ २ ॥
तथा मायाबीजग: नाम कृत्वा बहिश्चतुर्वपि दलेषु पार्श्वनाथ इत्यक्षराणि प्रत्येक स्थापयेत् । तद्वहिः हर हर इत्यक्षरैर्निरन्तरं पूरयेत् । बाये च हहा इत्याद्यक्षराणि द्वादश देयात् । ततोऽपि बहिः अकारादिक्षकारपर्यन्तैर्मातृकाक्षरैर्वेष्टयेत् । ततस्त्रिगुणमायाबीजेन वेष्ट यम् ।
इति लक्ष्मीवृद्धिकरं तृतीयम् ॥ ३ ॥