________________
जैनस्तोत्रसन्दोहे।
[श्रीभद्रबाहु
AAAAAA
तान्तितः वकारेण ततो देवदत्त भूतादिनिप्रहका कार्यम् ।
लघुवृत्तिः । तथा हुंकारं नामगर्भ कृत्वा पूर्वोक्तरीत्या शेषं कार्यम् ।
भूतादिनिग्रहकरं यन्त्रं चतुर्थम् ॥ ४ ॥ तथा प्रथम हुं ततो देवदत्तस्ततः क्षं दत्वा पार्श्वनाथ, हर हर पूर्ववत् ततः वकारेण संवेष्टय बाह्ये षोडशस्वरसंयुतं षोडशदलं पद्मं कृत्वा ततस्त्रिगुणमायाबीजेन वेष्टयेत् ।।
॥ इतिज्वरनिग्रहकरं पञ्चमं यन्त्रम् ॥ ५ ॥
तथा प्रथमं वं ततो नाम हूँ दत्वा बहिरष्टदलेषु ॐपार्श्वनाथाय स्वाहा इति दत्वा शेषं पूर्ववत् कार्यम्, ततस्त्रिगुणमायाबीजेन वेष्टयेत् । . इति शाकिनीनिग्रहकरं षष्ठं यन्त्रम् ॥ ६ ॥
तथा हुंकारगर्भ नाम कृत्वा बाह्ये हूँकारेण वेष्टयेत् ततोऽपि ॐ पार्श्वनाथाय स्वाहा इत्यक्षरैर्वेष्टयेत् ततत्रिगुणमायाबीजेन वेष्टयेत् ॥
विषमविषनिग्रहकरं यन्त्रं सप्तमम् ॥ ७ ॥
अमीषां सप्तानामपि यन्त्राणां कुङ्कमगोरोचनाभ्यां भूर्यपत्रे स्वरूपं लिखित्वा कुमारीकर्तितसूत्रेण संवेष्ट्य वामभुजधारणेन जगद्वाल्लभ्यलक्ष्मीवृद्धिभूतादिनिप्रहकरज्वरशाकिनीनिग्रहविषमविषनिग्रहादि यथासङ्ख्यं भवति॥
ॐ ह्री श्री हर हर स्वाहा । प्रथम दिनत्रयं त्रिसन्ध्यमष्टोत्तरशतं जपेत् पार्श्वनाथप्रभोरग्रे मन्त्रः सिद्ध्यति । सर्वयन्त्रेष्वयमेव पूजामन्त्रः ॥
___ ॐ गम्→ त्रिशूलमुद्रया प्रांगी मग्नौ ग्रः हहा छिन्द छिन्द भिन्द भिन्द विदारय विदारय कम्यूँ वां वीं व द्रौं व्रः हहा ताडय ताडय घ्रां ध्री बूं घ्रौ:घ्रः अंग्रे हुं फुट हम्हा ह्रां ह्री हूँ ह्रौ हूं ह्रः हहाः ये ये ज्वल ज्वल प्रज्वल प्रज्वल ॐ नमो भगवते पार्श्वनाथाय चण्डक्रोधाय सप्तफणाविभूषिताय हूं भु से सम्→ वज्रासित्रिशुलं धारय इदं भूतं हन हन दह दह पच पच त्रास त्रास खः खः खाहि खा हि मन्त्रराज आज्ञापयति स्वाहा । पाश्वयक्षमन्त्रः।
तथा ॐ गम्ल रर रारा हाहा औं क्रौं ह्रीं क्षी क्ली ब्लँद्रां द्री पार्श्वयक्षिणि ! ज्वल ज्वल प्रज्वल प्रज्वल दह दह पच पच इदं भूतं निर्धाटय धूमा