________________
स्वामिप्रणीतम्] उपसर्गहरस्तोत्रम् । द्वितीयगाथा
विसहफुलिंगमंतं कंठे धारेइ जो सया मणुओ। तस्स ग्गहरोगमारीदुद्वजरा जंति उवसामं ॥२॥
लघुवृत्तिः । न्धकारिणि ! ज्वलनशिखे ! हुं हुं फुट ३ मातृतिकासहिते ! पार्श्वयक्षिणी आज्ञापयति स्वाहा । पार्श्वयक्षिणीमन्त्रः ॥
इति मन्त्रद्वयमुपोषितेन प्रचुरयोगपूर्व साध्य भूततिथौ यावदष्टोत्तरशतं ततः सिद्धयति ॥
इति दोषनिग्रहः ॥ तथा भयं नामगर्भितं लिखिला बाह्ये ह→ इत्यक्षरेण सर्वतो वेष्टयेत् ततो बहिः षोडशस्वरर्वेष्टयेत् , तद्वहिरष्टसु दलेषु कम्यं म्यूँ हम्यूँ क्य॑ क्षयं मयं धल्यू कम्य इत्यक्षराणि देयानि । पुनरपि बहिरष्टपत्रेषु ब्रह्माणी, कुमारी, इन्द्राणी, माहेश्वरी, वैष्णवी, वाराही, चामुण्डी गणपतिनामानि प्रणवपूर्वाणि नमोऽन्तानि न्यस्यानि । तथा बाह्येषु च पूवोंकयक्षयक्षिणीमन्त्राभ्यां वेष्टयेत् । तदुपरि ककारादिहपर्यन्तमातृकावणवेष्टयेत् तद्वाद्ये मायाबीजेन त्रिधा वेष्टयेत् ।
इत्येवं यन्त्रम् । इदं यन्त्रं कुङ्कमगोरोचनया लिखितं ॐ को ही क्षी क्ली ब्ल द्रां द्रों ज्वालामालिनी नमः ॥ इत्यनेन मन्त्रेण अष्टोत्तरशतपुष्पैः पूजयेत् । सर्वविषमविषक्षुद्रोपद्रवनिर्नाशं विधत्ते ॥
॥इति प्रथमगथामन्त्रयन्त्राणि ॥
'विसहरफुल्लिंग. ' इत्यादि ।
यान्ति उपशामम् । के ? प्रहरोगमारीदुष्टज्वरादयः । यः किम् ! यो विषधरफुलिङ्गमन्त्रं कण्ठे धारयति । सदा मनुजस्तस्य इत्यक्षरार्थः ।