________________
७०
जैनस्तोत्रसन्दोहे।
[श्रीभद्रबाहु
__ लघुवृत्तिः । अधुना सम्प्रदाय:
प्रथमवृत्तवलयमध्ये हूँकारनामसहितं आलिख्य बहिरष्टदलं पद्म चालिख्य ॐ पार्श्वनाथाय ह्रीं नमः इति दलेषु अक्षराणि प्रत्येकं न्यसेत् , प्रत्येकं तबाह्ये चतुर्दलेषु ॐ ब्रह्मणे नमः, ॐ धरणेन्द्राय नमः, ॐ नागाय नमः, ॐ पद्मावत्यै नमः, लिखित्वा बायै षोडशभिः स्वररावेष्ट्य ततो बहिरष्टाम्बुजं कृत्वा ॐ ह्री श्री १ नमिऊण २ पास ३ विसहर ४ वसह ५ जिण ६ फुलिंग ७ ही नमः इति मन्त्रराज न्यसेत् । पुनरष्टदलमालिख्य ॐ नमो अरिहंताणं ह्रीं नमः, ॐ नमो सव्वसिद्धाणं ह्रीं नमः, ॐ नमो आयरियाणं ह्रीं नमः, ॐ नमो उवज्झायाणं ह्री नमः । ॐ नमो लोए सव्वसाहूणं ही नमः, ॐ ज्ञानाय ही नमः, ॐ दर्शनाय ही नमः, ॐ चारित्राय ह्रीं नमः, इति प्रतिदलं लिखित्वा ततः पुनरपि षोडशपत्राणि ॐ रोहिण्यै नमः, ॐ प्रज्ञप्त्यै नमः, ॐ वज्रङ्खलायै नमः, ॐ वज्राङ्कुश्य नमः, ॐ अप्रतिचक्रायै नमः, ॐ पुरुषदत्तायै नमः, ॐ काल्यै नमः, ॐ महाकाल्यै नमः,ॐ गौर्यै नमः, ॐ गान्धायै नमः, ॐ सर्वास्त्रमहाज्वालायै नमः, ॐ मानव्यै नमः, ॐ वैरुट्यायै नमः,ॐ अच्छुप्तायै नमः, ॐमानस्यै नमः, ॐ महामानस्यै नमः, इति प्रतिदलं लिखेत् । ततोऽप्यष्टदलपढ़ें नागाधिपतिनामानि ततो बहिश्चतुर्विंशतिदलं लिखित्वा जिनजनन्यः सर्वाः ॐकारपूर्वाः नमःपर्यन्ताः, ॐ मरुदेव्यै नमः इत्यादिरीत्या नाम प्रत्येक सञ्चार्य लेख्याः । ततः पुनरपि षोडशदले पद्मे दले दले प्रत्येकं ॐ इन्द्राय नमः, ॐ जयायै नमः ॐ अग्नये नमः, ॐ अजितायै नमः, ॐ यमाय नमः, ॐ अपराजितायै नमः, ॐ जंभायै नमः, ॐ वरुणाय नमः, ॐ मोहायै नमः, ॐ वायवे नमः, ॐ वीरायै नमः, ॐ कुबेराय नमः, बेराय नमः, ॐ नाराण्यै नमः । ॐ ईशानाय नमः । ॐ विजयायै नमः, इति लिखेत्। ततो बहिरष्टसु पत्रेषु-ॐ आदित्याय नमः, ॐ सोमाय नमः, ॐ मङ्गलाय नमः, ॐ यावत् राहवे केतवे नमः इति प्रतिपत्रं न्यसेत् ।