________________
उपसर्गहरस्तोत्रम् । •
लघुवृत्तिः ।
"
बहिश्च त्रिगुणमायाक्षरेण वेष्टय महेन्द्रमण्डलं चतुरस्रं वज्राङ्कितं ललक्षक्षि इत्यक्षरयुगलक लितं तन्मध्ये चक्रं स्थाप्यम् इदं बृहच्चक्राभिधानं चक्रं गुरुपरम्परागतं गुरुमुखाज् ज्ञात्वा कुङ्कुमादिसुरभिद्रव्यैर्भूर्ये वा आलिख्य बहिश्चक्रस्य दक्षिणे पार्श्वयक्ष प्रतिमाम् वामे पार्श्वयक्षिणीप्रतिमामालिख्य त्रिसन्ध्यं जात्यादिकुसुमैरभ्यर्च्य शौचरक्षापूर्व सकलं कृत्वा नाशाग्रन्यस्तदृकूद्वन्द्वः सदा ध्यायेत् सर्वसम्पदादि करोति । मूलमन्त्रञ्च ध्येयः । स चायम् । एँ हाँ श्री क्ली को श्रीँ लाँ ख्लाँ हाँ नमः ।
.
स्वामिप्रणीतम् ]
७१
अथवा ॐ ह्रीं श्रीं अह नमिऊण इत्यादि वा मन्त्रद्वयं जपेत् । ॐ नमो भगवओ अरहओ पासस्स सिज्जउ मे भगवई महाविज्जा, उग्गे उग्गजसे पासे पासे सुपासे पासमालिणी ठः ठः स्वाहा ।
एआए विज्जाए चउत्थेण साहणं, पासनाहस्स जम्मनक्खत्तं च जोइअव्वं । अद्भुत्तरसहस्सजावेण सिज्जइ । तओ एआए जविआए गामाइसु धूयबलिकम्मं कायव्वं । मारिरोगभयं हरिऊण सुइजंपथं करेइ । चंदसेणखमासमणवयणाओ चक्रतीर्णा प्रस्तावात् कथिता ॥
॥ इति बृहचक्रविधिः ॥ प्रथमं देवकुलमिदम् ॥ अधुना द्वितीयं चिन्तामणिचक्रनामकमभिधीयते—
गुरूपदेशतः स्वमनीषिकया प्रथमं धरणेन्द्रं धृतातपत्रं पार्श्वनाथप्रभुबिम्बं स्थाप्य अधोह्रौकारबीजं दत्त्वा बाह्ये चतुर्दलेषु पार्श्वनाथनाम्नः एकैकमक्षरं दापयेत् । तद्वद्दरिष्टकोणदलेषु आलिख्य ॐ कर्फ्यू ब्रह्मणे नमः । ॐफ्यू धरणेन्द्राय नमः, ॐन्यू नागाय नमः ॐ फ्ल्यू पद्मावत्ये नमः, इति दिक्कोणेषु लिखेत् । बाह्ये ह्रीं ॐ ह्रः देव ! त्रायस त्रायस ॐ ह्री हूँवी हं सं यः ३ क्षिप ॐ स्वाहा । हाँ क्षौ नमः । इति मन्त्रेण वेष्टयेत् । ततः षोडशदलेषु कमलेषु षोडश स्वरान् संस्थाप्य ततः पुनरपि कमलमष्टदलं कृत्वा दलेषु ॐ नमो अरिहंताणं ह्रीँ नमः इत्यादीनि ॐ